SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका उक्कस्ससंकिकिटुस्स उत्कृष्टसंक्लिष्टनप्प मिथ्यादृष्टिगं ईसिमज्झिमपरिणामस्स वा ईषन्मध्यमपरिणाममिथ्यादष्टिगं मेण उक्कस्सटिदिबंधो होदि उत्कृष्टस्थितिबंधमक्कं। उक्कस्स द्विदिबंधपाओग्ग असंखेज्जळोगपरिणामाणं उत्कृष्टस्थितिबंधप्रायोग्यासंख्येयलोकपरिणामंगळगे पळिदोवमस्स असंखेज्जदि भागमेत्तखंडाणि कादूण पलितोपमासंख्येय भागमात्रखंडंगळं माडि तत्थ आ खंडंगळोळु चरिमखंडस्स चरमखंडक्के उक्कस्ससंकिळेसो णाम उत्कृष्टसंक्लेशव्यपदेशमक्कुं। ५ प्रथमखंडस्स प्रथमखंडक्क ईसिसंकिळेसो णाम ईषत्संक्लेशव्यपदेशमक्कुं। दोण्हं विच्चाळखंडाणं तवयान्तरालखंडगळगे मज्झिमसंकिळेसो णामेत्ति उच्चदि मध्यमसंक्लेश ब व्यपदेशमक्कुम दिन्तु पेळल्पटुदु। एवं सेससवहिदिवियप्पेसु वत्तव्वं ई प्रकारदिदमे शेषसर्वस्थितिविकल्पंगळोळु वक्तव्यमकुं। एत्थ सव्वपयडीसु इल्लि सर्वप्रकृतिगळोळ सगसगठिदिवियप्पो स्वस्वस्थितिविकल्पं उड्ढगच्छो होदि ऊर्द्धगच्छमकुं। तिर्यग्गच्छो पलिदोवमस्स असंखेज्जदिभागो होदि १० तिर्यग्गच्छमुं पळितोपमाऽसं(ख्येयभागमक्कुं) गुणहाणि आयामो गुणहान्यायाममुं पळिदोवमस्सासंखेज्जदिभागो होदि पलितोपमासंख्येयभागमक्कं । णाणागुणहाणिसळागाओ नानागुणहानिशलाकगळं पल्लछेदासंखेज्जदिभागे होदि पल्यच्छेवासंख्येयभागमक। अण्णोण्णभरासि अन्योन्याभ्यस्त राशियुं पळिदोवमस्सासंखेज्जदिभागो होदि पलितोपमासंख्येयभागमक्कं। एत्थ अत्र अणुकड्ढिरयणाविहाणं अधापवत्तकरणंव वत्तव्यं इल्लि अनुकृष्टिरचनाविधानमधःप्रवृत्तिकरणवद्वक्तव्य- १५ मक्कं । अदेंत दोडे-धनं ३०७२। पद-१६ । कदि १६ । १६। संखेण ३ भाजिदे ३०७२। २५६ । ३ उक्कस्ससंकिलिस्स-उत्कृष्टसंक्लिष्टमिथ्यादष्टेः, ईसिमज्जिमपरिणामस्स-वा ईषन्मध्यमपरिणाममिथ्यादृष्टा, उक्कस्सटिदिबन्धो होदि-उत्कृष्टस्थितिबन्धो भवति उक्कस्सठिदिबंधपाउग्गअसंखेज्जलोगपरिमाणं-उत्कृष्टस्थितिबन्धप्रायोग्यासंख्येयलोकपरिणामानां, पलिदोवमस्स असंखेज्जदिभागमेत्तखण्डाणि कादूण पलितोपमासंख्येयभागमात्रखण्डानि कृत्वा, तस्य-तेषु खण्डेषु, चरमखण्डस्स-चरमखण्डस्य, उक्कस्ससंकिलेसो २० णाम-उत्कृष्टसंक्लेशव्यपदेशो भवति । पढमखण्डस्स-प्रथमखण्डस्य, ईसिसंकिलेसो णाम-ईषत्संक्लेशव्यपदेशो भवति । दोण्हं, विच्चालखण्डाणं-द्वयोरंतरालखण्डानां मज्झिमसंकिलेसो णामेत्ति उच्चदि-मध्यमसंक्लेशव्यपदेश इत्युच्यते । एवं सेसरावठिदिवियप्पेसु वत्तव्वं-एवं शेषसर्वस्थितिविकलेषु वक्तव्यं । एत्थ सव्वपयडीसु-अत्र सर्वप्रकृतिषु, सगसगठिदिवियप्पो-स्वस्वस्थितिविकल्पः, उड्ढगच्छो होदि ऊर्ध्वगच्छो भवति । तिरियगच्छो पलिदोवमस्स असंखेज्जदिभागो होदि-तिर्यग्गच्छः पलितोपमासंख्येयभागो भवति । २५ गुणहाणि आयामो गुणहान्यायामः पलितोपमस्सासंखेज्जदिभागो होदि-पलितोपमासंख्येयभागो भवति । एत्थ अणुकरियणाविहाणं अधापवत्तकरणं व वत्तव्वं-अत्रानुकृष्टिरचनाविधानं अधःप्रवृत्तकरणवद्वक्तव्यं । तद्यथा उत्कृष्ट संक्लेश परिणामवाले मिथ्यादृष्टिके अथवा ईषत् मध्यम परिणाम वाले मिध्यादृष्टिके उत्कृष्ट स्थितिबन्ध होता है। उत्कृष्टस्थितिबन्धके प्रायोग्य असंख्यात लोक परिणामों के पल्योपमके असंख्यातवे भाग मात्र खण्ड करके उन खण्डोंमें चरमखण्डका नाम ३० उत्कृष्ट संक्लेश है और प्रथमखण्डको ईषत्संक्लेश नामसे कहते हैं । दोनोंके बीचके खण्डोंको मध्यमसंक्लेश कहते हैं। इसी प्रकार शेष सब स्थितिके विकल्पोंमें जानना। यहाँ सब प्रकृतियों में अपनी-अपनी स्थितिके विकल्प ऊर्ध्वगच्छ है और तिर्यगच्छ पल्योपमके असख्यात भाग है। गुणहानि आयाम पल्योपमके असंख्यातवें भाग है। यहाँ अनुकृष्टि रचनाका विधान अधःप्रवृत्तकरणकी तरह कहना चाहिए जो इस प्रकार है Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy