SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ११० गो० कर्मकाण्डे आहारकऋद्धियं स्त्रीषंढवेविगळोदयमिल्ल ॥ कषायमागणेयोळु बंधयोग्यप्रकृतिगळ. १२० । गुणस्थानंगळु क्षपकानिवृत्तिकरणद्वितीयतृतीय चतुर्थ पंचमभागंगळु पयंत क्रोधमानमायाबावरलोभंगळगे ९ गुणस्थानंगळप्पुवु। सामान्यगुणस्थानदोळपेन्दंते गमनियरियल्पडुगुं ॥ सूक्ष्म लोभिगे सूक्ष्मसापरायगुणस्थानमयक्कुं। ज्ञानमार्गणयोक कुमतिकुश्रुतविभंगज्ञानिगळ्गे बंधयोग्य५ प्रकृतिगळ, ११७ गुणस्थानद्वितयमेयक्कुं। कु कु विभंग सा । २५ १०१ । १६ । मि| १६ ११७ / ० मतिश्रुतावधिज्ञानिगळगे बंधयोग्यप्रकृतिगळु तोत्थं आहारकद्वितयं सहितमागि ७९ प्रकृतिगळप्पुवु । एते दोडे मिथ्यादृष्टिसासादनरोळ ४१ प्रकृतिगळुळिवप्पुरिदं । गुणस्थानंगळुमसंयतादि ९ अप्पुवल्लि बंधव्युच्छित्तिगळ अ १० । दे ४ । प्र.६ । अ १ । अ ३६ । अ५। स १६ । उ । अत्रासंयते तीर्थसुरचतुष्कयोर्बन्धोऽस्तीति ज्ञातव्यम् । स्त्रीषंढवेदयोरपि तीर्थाहारकबन्धो न विरुध्यते १. उदयस्यैव पुवेदिषु नियमात् । कषायमार्गणायां बन्धयोग्यम् १२० । गुणस्थानानि क्षपकानिवृत्तिकरणद्वितीयतृतीयचतुर्थपञ्चमभागपयंतानि क्रोधमानमायावादरलोभानां गमनिका च सामान्यगुणस्थानोक्तैव । सूक्ष्मलोभस्य सूक्ष्मसापरायगुणस्थानमेव । ज्ञानमार्गणायां कुमतिकुश्रुतविभंगानां बन्धयोग्यम् ११७ । गुणस्थानद्वयं । संदृष्टि : कु-कु-विभंगाः। । २५ १६ ११७ मतिश्रुतावधिज्ञानिनां बन्धयोग्याः ७१ । मिथ्यादृष्टिसासादनव्युच्छित्ति ४१-प्रकृत्यभावात् । गुण१५ स्थानानि असंयतादीनि ९ तत्र व्युच्छित्तयः-अ १० । दे ४ । प्र६ । अ१। अ ३६ । अ५ । सू १६ । . कपायमार्गणामें बन्धयोग्य एक सौ बीस हैं। क्रोध, मान, माया और लोभके गुणस्थान क्रमसे क्षपक अनिवृत्तिकरणके द्वितीय, तृतीय, चतुर्थ और पंचम भाग पर्यन्त जानना। बन्धादि तीन सामान्य गुणस्थानवत् जानना । सूक्ष्मलोभमें सूक्ष्म साम्पराय गुणस्थान ही २. होता है। ज्ञानमार्गणामें कुमति, कुश्रुत और विभंगज्ञानके बन्धयोग्य एक सौ सतरह हैं। गुणस्थान दो हैं। कु. कु. निभ. ११७ मि. सा. बन्ध व्य. १६ २५ बन्ध ७ ११७ १०१ अबन्ध ० १६ __ मति श्रुत अवधिज्ञानियों के बन्धयोग्य उन्यासी हैं क्योंकि मिथ्यादृष्टि और सासादनमें व्युच्छिन्न होनेवाली इकतालीस प्रकृतियोंका अभाव है। गुणस्थान असंयतसे लेकर नौ होते २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy