SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्वप्रदीपिका १०७ करणन ५ सूक्ष्मसांपरायन १६ अन्तु ७४ प्रकृतिगळप्पुवप्पुवरदं बंघप्रकृतिगळु ७५ बप्पूवैते दोड सुरचतुष्कमं तीर्थं मुमनसंयतं कट्टुगुमप्पुदरिनवं कूडिदोड वप्पुदरिवं । अबंधप्रकृतिगळोळा ५ प्रकृतिगळं कळं दु ३७ प्रकृतिगळप्पु ॥ सयोगभट्टारकनोळ बंधव्युच्छित्ति १ बंधप्रकृति १ अबंधप्रकृतिगळु १०१ । मुंदे वेदमार्गणे मोवल्गोंडु आहारमार्गणे पय्यंतमाद १० मारगंणास्थानंगळोळ तु मत्ते स्वस्वगुणस्थानंगळोळ पेळद साधारणकथनमक्कु । मल्लि स्त्रीवेदिगळगे बंघयोग्यप्रकृतिगळु १२० गुणस्थानंगळु ९ बंधव्युच्छित्ति मि१६ । सा २५ । मि० । अ१० । ३४ । प्र ६ । अ१ । अ३६ । क्षपकानिवृत्तिकरणप्रथमसवेद भागेय द्विचरमबोळ पुंवेद १ चरमसमयबोळ, शून्यं बंधप्रकृतिगळ मि ११७ । सा १०१ । मि ७४ । अ ७७ । वे ६७ । प्रमत्तनोळु ६३ व ५९ । अनिवृत्तिकरणसवेद भागेय द्विचरमसमयदोळ २२ । चरमसमयबोळ २१ । अबंधप्रकृतिगळु मि ३ । सा १९ । मि ४६ । अ ४३ । वे ५३ । प्र ५७ | अ ६१ । अ ६२ अनिवृत्तिकरणसवेदभागेय द्विचरमबोळ ९८ । चरम- १० समयबोळ ९९ । स्त्रीवेदिनिर्वृत्य पर्याप्तकरुगळगे योग्यप्रकृतिगळ १०७ एंते बोर्ड आयुश्चतुष्टयं अनिवृत्तिकरणस्य ५ । सूक्ष्मसांपरायस्य १६ । एवं ७४ । बन्धः ७५ । सुरचतुष्कतीर्थबन्धात् । अबन्धः ३७ । सयोगे व्युच्छित्तिः १ । बन्धः १ । अबन्धः १११ । तु पुनः अग्रे वेदाद्याहारपर्यन्तदशमार्गणासु स्वस्वगुणस्थानोक्तसाधारणकथनमेव । तत्र स्त्रीवेदिनां बन्धयोग्यं १२० । गुणस्थानानि ९ । व्युच्छित्तयः – म १६ सा २५ | मि ० । अ १० । ४ । ६ । अ १ । अ ३६ क्षपकानिवृत्तिकरणप्रथमसवेदभागद्विचरमसमये १५ पुंवेदः १ । चरमसमये शून्यम् ० । बन्धाः - मि ११७ । सा १०१ । मि ७४ । अ ७७ | दे ६७ । प्र ३६ ॥ ५९ । ५८ | तत्सवेदभागद्विचरमसमये २२ । चरमसमये २१ । अबन्धाः - मि ३ । सा १९ । मि ४६ । अ ४३ | दे ५३ | प्र ५७ ॥ अ ६१ | अ६२ | सवेदभागद्विचरमसमये ९८ । चरमसमये ९९ । तन्निर्वृत्य व्युच्छित्ति मनुष्यायुके बिना अपनी नौ, देशसंयतकी चार, प्रमत्तकी छह, अप्रमत्तकी देवायु यहाँ नहीं है, अपूर्वकरणकी आहारकयुगलके बिना चौंतीस, अनिवृत्तिकरणकी पाँच, सूक्ष्म २० साम्परायकी सोलह, इस प्रकार सब चौहत्तर । बन्ध पिचहत्तर क्योंकि देवचतुष्क और तीर्थकर बँधती है । अबन्ध सैंतीस । सयोगिमें व्युच्छित्ति एक बन्ध एक, अबन्ध एक सौ ग्यारह । आगे वेदमार्गणासे लेकर आहार मार्गणापर्यन्त दस मार्गणाओंमें अपने-अपने गुणस्थानमें कहा साधारण कथन ही जानना । स्त्रीवेदियों के बन्धयोग्य एक सौ बीस, गुणस्थान नौ । स्त्रीवेदीनिर्वृत्यपर्याप्तकोंके बन्ध - २५ योग्य एक सौ सात; क्योंकि चारों आयु, तीर्थकर, आहारद्विक और वैक्रियिकषट्कका बन्ध नहीं होता। इसमें असंयत गुणस्थान नहीं होता । कार्मणका योग ११२ मि. सा. अ. सयो. स्त्रीवेद १२० बन्धयोग्य स्त्री. निर्वृत्य १०७ मि. सा. मि. अ. दे. प्र. अ. अपू. अनि. १६ २५ ०१० ४ ६ १ ३६ १ ११७ १०१ ७४ ७७६७३६५९ ५८ २२ १९ ४६ ४३ ५३ ५७६१ ६२ ९८ मि. सा. १३ २४ ३० व्यच्छित्ति १३२४ ७४ १ बन्ध १०७९४७५ १ अबन्ध ५ १८३७ १११ ३ १.७ ९४ ० १३ स्त्रीवेद नौवें गुणस्थानके सवेदभागपर्यन्त होता है । अतः क्षपक अनिवृत्तिकरणके प्रथम संवेद भागके द्विचरम समय में एक पुरुषवेदकी बन्ध व्युच्छित्ति होती है। तथा बन्ध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy