SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १०२ गो० कर्मकाण्डे औदारिकमिश्रकाययोगिगळ्गे पेन्दपर : ओराले वा मिस्से ण हि सुरणिरयाउहारणिरयदुर्ग । मिच्छदुगे देवचऊ तित्थं ण हि अविरदे अस्थि ॥११६॥ औदारिकवन्मिश्रे न हि सुरनारकायुराहारनरकद्वयं मिथ्याग्द्वये देवचतुस्तीत्यं न हवि५ रतेऽस्ति । ___औदारिकमिश्रकाययोगिगळ्गे औदारिककाययोगिगळगे पळदंते बंधयोग्यप्रकृतिगळं बंधव्युच्छित्यादिगळु मरियल्पडुवुवेते दोडे औदारिकमिश्रकाययोगिगळु लब्ध्यपर्याप्तकरं नित्यपर्याप्तकरुमप्पुरिदं बंधयोग्यप्रकृतिगळु ११४ अप्पुर्वे ते दोडे देवायुष्य, १ नरकायुष्यमुं १ आहारक द्वयमुं २। नरकद्वयमु २ मल्लि बंधयोग्यंगळल्लवप्पुरिंदमा षट्प्रकृतिगळं कळदोड योग्यप्रकृति१० गल्तावन्मात्रंगळेयप्पुवप्पुरिदं मिथ्यादृष्टिसासादनरोळु सुरचतुष्कम तीर्थमुं बंधमिल्ला प्रकृति गळु अविरतनोळु बंधमप्पुवु । संदृष्टि औदारिकमिश्रकाययोगिगळ्गे | स । १ मि । १५ १०९। ५ । VAAVAVVVVVVVVVVVNAA बन्धयोग्यम् १२० । व्युच्ठित्तयः-मि १६ । सा ३१ । मि । अ४ । दे४। प्र६। अ१। अ ३६ । अ५ । सू १६ । उ०। क्षी । स १ । अ ०। बन्धा :-मि ११७ । सा १०१। मि ६९। अ ७१ । द ६७ । अ६३ । अ५९ । अ५८ । अ २२ । स १७ । उ१। क्षी१। स १। अ० । अबन्धाः -मि १५ ३ । सा १९ । मि ५१ । अ ४९ । दे ५३ । । ५७ । अ६१ । अ६२ । अ ९८ । सू १०३ । उ ११९ । क्षी ११९ । स ११९ । म १२० ॥ ११५ ॥ औदोरिक-मिश्रकाययोगिष्वाह औदारिकमिश्रकाययोगिषु औदारिककाययोगिवद्बन्धप्रकृतयो व्युच्छित्त्यादयश्च ज्ञातव्याः । औदारिकमिश्रकाययोगिनो हि लब्ध्यपर्याप्ताः नित्यपर्याप्ताश्च तेन देवनारकायुषी आहारकद्वयं नरकद्वयं च तत्र बन्ध२० योग्यं नेति चतुर्दशोतरशतम् । तत्रापि सुरचतुष्कं तीर्थं च मिथ्यादृष्टिसासादनयोर्न बध्नाति । अविरते च बध्नाति ॥११६॥ सनिर्वृत्यपर्याप्तकमें पञ्चेन्द्रियनिवृत्यपर्याप्तकके समान जानना। औदारिक काययोगीमें मनुष्यगतिके समान जानना। अतः बन्धयोग्य एक सौ बीस हैं। औदारिक काययोगमें बन्धयोग्य १२० रचना _ मि. सा. मि. असं. दे. प्र. अप्र. अपू. अनि. सू. उ. क्षी. स. ' व्युच्छित्ति १६ ३१ ० ४ ४ ६ १ ३६ ५ १६ ० ० १ बन्ध ११७ १०१ ६९ ७१ ६७ ६३ ५९ ५८ २२ १७ १ १ १ अबन्ध ३ १९ ५१ ४९ ५३ ५७ ६१ ६२ ९८ १०३ ११९ ११९ ११९ औदारिक मिश्रकाययोगियोंमें कहते हैं औदारिक मिश्रकाययोगियोंमें औदारिक काययोगियोंकी तरह बन्ध प्रकृतियाँ और व्युच्छित्ति आदि जानना । औदारिक मिश्रकाययोगी लब्ध्यपर्याप्त और निर्वृत्यपर्याप्त होते हैं अतः उनके देवायु, नरकायु, आहारकद्विक, और नरकद्विक बन्धयोग्य नहीं है। इससे एक सौ चौदह बन्धयोग्य हैं। उनमें-से भी सुरचतुष्क और तीर्थकर मिथ्यादृष्टि और सासादनमें नहीं बँधती, असंयत सम्यग्दृष्टीमें बंधती हैं ॥११६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy