SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका प्रीस्थि । अप्र। उ४। उ४। उ४। उ४ अ४। अ४। ४। ४ अ४। ४। ४। ४ ज४ ज ४। ज४। ज ४ ठिदिअणुभागपदेसा गुणपडिवण्णेसुजेसिमुक्कस्सा । तेसिमणुक्कस्सो चउबिहोऽजहण्णे वि एमेव ॥९॥ स्थित्यनुभागप्रदेशा गुणप्रतिपन्नेषु एषामुत्कृष्टाः। तेषामनुत्कृष्टश्चतुविधोऽजघन्योप्येवमेव॥ स्थित्यनुभागप्रदेशंगळु गुगप्रतिपन्न मिथ्यादृष्टि सासादनाद्युपरितनोपरितनगुणस्थानति- ५ गळोळु । एषां कर्मणां आउ केलवु कम्मंगळ्गे उत्कृष्टंगछु । तेषामेव कर्मणां आकम्मंगळ्गये अनुत्कृष्टस्थित्यनुभागप्रदेशमक्कुमदु चतुविधः साधनादिध्रुवाघ्रवचतुविधबंधमक्कुमा जघन्यमुमिन्ते चतुर्विधः चतुविधबंधमक्कुमी साद्यनादिध्रुवाध्रुवबंधलक्षणमुम मुंदे पेळ्दपरादोडमिल्लियुदाहरणमात्रं किरिदु तोरल्पट्टप्पुददे ते दोडे उपशमश्रेण्यारोहकसूक्ष्मसांपरायनुच्चैर्गोत्रानुभागमनुत्कृष्ट कट्टियुपशांतकषायनागि मत्तमवरोहणदोळु सूक्ष्मसांपरायनागि तदनुभागमननुत्कृष्टम १. कटुगुमागळदक्के सादित्वमा सूक्ष्मसापरायन चरमदणिदं केळगे अदक्कनादित्वं अभव्यनोळू ध्रुवत्वमागळोम्मे यनुत्कृष्टमं माण्दु उत्कृष्टमं कटुगुमागळदक्कध्रुवत्वमितु। अजघन्योप्येवमेव चतुम्विधः अजघन्यमुमिन्ते चतुविधमक्कुमदेते दोर्ड सप्तमपृथ्वियोल प्रथमोपशमसम्यक्त्वाभिमुखं प्रतीत्य गुणस्थाने मार्गणास्थाने च यथायोग्यं भवति ॥९०॥ स्थित्यनुभागप्रदेशाः गुणप्रतिपन्नेषु मिथ्यादृष्टिसासादनाद्युपरितनोपरितनगुणस्थानवतिषु येषां कर्मणा- १५ मुत्कृष्टस्तेषामेव कर्मणामनुत्कृष्टः स्थित्यनुभागप्रदेशः साद्यादिभेदाच्चतुर्विधो भवति । अजघन्योऽप्येवं चतुर्विधः। तेषां लक्षणमग्रे, वक्ष्यति । तथाप्यत्रोदाहरणमात्रं किञ्चित् प्रदर्श्यते । तद्यथा-उपशमश्रेण्यारोहकः सूक्ष्मसाम्परायः उच्चैर्गोत्रानुभागमुत्कृष्टं बद्ध्वा उपशान्तकषायो जातः। पुनरवरोहणे सूक्ष्मसाम्परायो भूत्वा तदनुभागमनुत्कृष्टं बध्नाति । तदाऽस्य सादित्वं तत्सूक्ष्मसाम्परायचरमादधोऽनादित्वम् । अभव्ये घ्र वत्वम् । यदाऽनुत्कृष्टं त्यक्त्वा उत्कृष्टं बघ्नाति तदा अध्र वत्वमिति । अजघन्योऽप्येवमेव चतुर्विधः । तद्यथा-सप्तमपृथिव्यां २० जीव और एक जीवकी अपेक्षा गुणस्थान और मार्गणास्थानमें यथायोग्य होते हैं ॥१०॥ गुणप्रतिपन्न अर्थात् मिथ्यादृष्टि सासादन आदि ऊपर-ऊपरके गुणस्थानवर्ती जीवोंमें जिन कर्मोंका स्थितिबन्ध, अनुभागबन्ध, प्रदेशबन्ध उत्कृष्ट होता है उन्ही कर्मोंका अनुत्कृष्ट स्थिति अनुभाग प्रदेशबन्ध सादि-आदिके भेदसे चार प्रकार का होता है, अजघन्यमें भी इसी प्रकार चार भेद होते हैं। उनका लक्षण आगे कहेंगे तथापि यहाँ उदाहरणरूपसे कुछ २५ कहते हैं-उपशमश्रेणि पर आरोहण करनेवाला सूक्ष्मसाम्पराय उच्चगोत्रका उत्कृष्ट अनुभागबन्ध करके उपशान्तकषायगुणस्थानमें गया। पुनः उतरनेपर सूक्ष्मसाम्परायगणस्थानवाला होकर वह उसका अनुत्कृष्ट अनुभागबन्ध करता है तब वह बन्ध सादि होता है। क्योंकि अनुत्कृष्ट उच्चगोत्र अनुभागबन्धका अभाव होकर सद्भाव हआ है। उस सक्षमसाम्पराय गणस्थानसे नीचेके गुणस्थानवर्ती जीवोंके वह बन्ध अनादि है। अभव्यके ध्रुव बन्ध हैं। किन्तु ३० भव्य जीव जब अनुत्कृष्टको छोड़कर उत्कृष्ट बन्ध करता है तब अध्रुव है। अजघन्यमें भी इसी प्रकार चार भेद होते हैं, जो इस प्रकार हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy