SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ बन्धोदयसत्वाधिकार ॥२॥ णमिऊण णेमिचंदं असहायपरक्कम महावीरं । बंधुदयसत्तजुत्तं ओघादेसे थवं बोच्छं ॥८७॥ नत्वा नेमिचंद्रं असहायपराक्रमं महावीरं । बंधोदयसत्त्वयुक्तं ओघादेशे स्तवं वक्ष्यामि ॥ वक्ष्यामि वदिष्ये करिष्ये वा। कं स्तवं सकलांगार्थविषयं शास्त्रं । कथंभूतं बंधोदयसत्त्वयुक्तं बंधोदयसत्त्वप्रतिपादकं तस्मिन् । ओघादेशे गुणस्थानमार्गणास्थाने । किं कृत्वा नत्वा नमस्कृत्य । के नेमिचंद्र नेमितीर्थकरपरमदेवं । कथंभूतं महावीरं वंदारुवस्याभिलषितात्थंप्रदायकं । भूयः किंभूतं असहायपराक्रमं न विद्यते सहायो यस्यासावसहायः। असहायः पराक्रमो यस्यासावसहायपराक्रमस्तमिति ॥ कर्मवैरिबलमं गैलुवेडयोल सहायनिरपेक्षमप्प अभेवरत्नत्रयात्मकात्मस्वरूपभावनास्वसामर्थ्यरूपपराक्रममनुळ्ळ बंदारुदसमभिलषितात्थंप्रदायकत्वदिदं महावीरनप्प नेमितीत्थंकरपरमदेवनं नमस्करिसि बंधोदयसत्वप्रतिपादकमप्प स्तवमं सकलांगाविषयशास्त्रमं पे नेबुदाचार्य्यन प्रतिज्ञयक्कुमल्लि । स्तवमेंबुर्वे ते दोडे पेळ्दपरु : सयलंगेक्कंगेक्कंगहियार सवित्थरं ससंखेवं । वण्णणसत्थं थयथुइ धम्मकहा होइ णियमेण ||८८॥ सकलांगकांगैकांगाधिकार सविस्तरं ससंक्षेपं वर्णनशास्त्रं स्तवः स्तुतिखम्मकथा भवति १५ नियमेन ॥ १. वक्ष्यामि वदिष्ये करिष्ये वा। कं? स्तवं सकलानार्थविषयशास्त्रम् । कथंभूतम् ? बन्ध्योदयसत्त्वयुक्तं-बन्धोदयसत्त्वप्रतिपादकम् । कस्मिन् ? ओघादेशे-गुणस्थानमार्गणास्थाने । किं कृत्वा ? नत्वा-नमस्कृत्य । के ? नेमिचन्द्रं-नेमितीर्थकरपरमदेवं । कथंभूतम् ? महावीरं-वन्दारुवृन्दस्य अभिलषितार्थप्रदायकम् । भूयः किभूतम् ? असहायपराक्रमं न विद्यते सहायो यस्यासावसहायः । असहायः पराक्रमो यस्या- २० सावसहायपराक्रमस्तमिति कर्मवैरिबलजये सहायनिरपेक्षाभेदरत्नत्रयात्मकस्वरूपभावनास्वसामर्थ्यरूपपराक्रमम् । बन्दावन्दसमभिलाषितार्थप्रदायकत्वेन महावीरं नेमितीर्थङ्करपरमदेवं नत्वा बन्ध्योदयसत्त्वप्रतिपादकस्तवं वक्ष्यामीत्याचार्यप्रतिज्ञा ॥८७॥ स्तवः कः इति चेदाह जो अन्य सहायताकी अपेक्षा न करके अभेदरत्नत्रयात्मक आत्मस्वरूपकी भावनारूप सामर्थ्यके द्वारा अपने पराक्रमसे कर्मशत्रुकी सेनापर विजय प्राप्त करते हैं और वन्दना २५ करनेवालोंके समहको इच्छित अर्थ प्रदान करने के कारण महावीर हैं, उन नेमिनाथ तीर्थकर परमदेवको नमस्कार करके गुणस्थान और मार्गणास्थानों में बन्ध उदय और सत्त्वका कथन करनेवाले स्तवको कहूँगा, ऐसी प्रतिज्ञा आचार्य करते हैं ।।८।। स्तवका स्वरूप कहते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy