SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ५० २० गो० कर्मकाण्डे अनंतरं तद्व्यतिरिक्तमं पेदपर -- तद्व्यतिरिक्तं द्विविधं कर्म नोकर्म्म इति तस्मिन् कर्म्म । कम्र्मस्वरूपेणागतक मंद्रव्यं ५ भवेन्नियमात् ॥ २५ ताभ्यां व्यतिरिक्तं ज्ञायकशरीरभाविशरीराभ्यां व्यतिरिक्तं । अरिवन शरीरमरियलु वेडिनशरीरमुमें बेरडुमल्लद्दु तद्व्यतिरिक्तमें बुदक्कुमटु द्विविधं द्विप्रकारमक्कुं । कर्म्म नोक इति कर्म्मरूप तद्व्यतिरिक्तनोआगमद्रव्यमे हुँ नोकर्म्मरूपतद्वयतिरिक्तनो आगमद्रव्यमु वितु । तस्मिन् आ द्विविधदो कर्म्म कर्म्मस्वरूप तद्व्यतिरिक्तनोआगमद्रव्यं कर्मस्वरूपेणागत द्रव्यं १० ज्ञानावरणादिमूलोत्तरप्रकृतिस्वरूपदिदं परिणतकद्रव्यमक्कुं नियमात् नियर्मादिदं ॥ अनंतरं नोकरूप तद्वयतिरक्त नोआगमद्रव्यमं पेळदपरु : तव्वदिरित्तं दुविहं कम्मं णोकम्ममिदि तर्हि कम्मं । कम्म सरूवेणागय कम्मं दव्वं हवे णियमा ॥ ६३ ॥ १५ भवेत् ॥ कर्म्मस्वरूपद्रव्यदर्त्ताणदं । अन्यत् द्रव्यं मत्तों दु द्रव्यं । नोकम्मंद्रव्यमिति भवेत् नोकद्रव्यकर्म दितु पेळपट्टुदक्कुं । भावे कर्म्म द्विविधं भावदो कम्मं द्विप्रकार मक्कुं । आगम नो आगम इति आगमभावकम्मंमेंदु नोआगम भावकर्ममे दितु ॥ आ भावकर्म्मद द्विप्रकारमं पेदपरु :— कम्मागमपरिजाणगजीवो कम्मागमम्मि उवजुत्तो । भावागमकम्मत्तिय तस्स य सण्णा हवे णियमा ॥ ६५ ॥ कर्मागमपरिज्ञायकजीवः कर्मागमे उपयुक्तः । भावागमकम्मं इति तस्य च संज्ञा भवेन्नियमात् ॥ कम्मद्दव्वादण्णं दव्वं णोकम्मदव्यमिदि होदि । भावे कम्मं दुविहं आगमणो आगमंति हवे || ६४॥ कद्रव्यादन्यद्रव्यं नोकर्म्मद्रव्यमिति भवति । भावे कर्मं द्विविधं आगम नोआगम इति अथ तद्व्यतिरिक्तमाह तद्व्यतिरिक्तं द्विविधं कर्मनो कर्मेति । तत्र मूलोत्त रप्रकृतिस्वरूपेण परिणतं कर्म द्रव्यकर्म भवति नियमात् ॥ ६३ ॥ नोकर्मरूपतद्व्यतिरिक्तनोआगमद्रव्यमाह - कर्मस्वरूपादन्यद्रव्यं नोकर्मेत्युच्यते । भावे कर्म द्विविधं आगमभावकर्म नोआगमभावकर्मेति ॥ ६४ ॥ आगे नो आगम द्रव्यकर्मके तीसरे भेद तद्वयतिरिक्तको कहते हैं तद्वयतिरिक्त नो आगम द्रव्यकर्म के दो भेद हैं-कर्म और नोकर्म । उनमें से मूलप्रकृति ३० और उत्तरप्रकृति के रूप में परिणमा पुद्गलद्रव्य कर्मतद्वयतिरिक्त है || ६३|| Jain Education International नोकर्मरूप तद्वयतिरिक्त नोआगमद्रव्यको कहते हैं कर्मरूपसे अन्य द्रव्यको नोकर्मतद्वयतिरिक्त नोआगम द्रव्यकर्म कहते हैं। भावनिक्षेपरूप कर्मके भी दो भेद हैं-आगमभावकर्म, नोआगमभावकर्म ॥६४॥ १. वा. कर्म भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy