________________
૫૧૧
પ્રમાણમીમાંસાગત અવતરણસૂચી वहद्बहलशेवाल-[न्यायम० पृ० १३०] २०० विदुषां वाच्यो हेतुरेव हि केवलः [प्रमाणवा० १.२८] २२६ विप्रतिपत्तिरप्रतिपत्तिश्च [न्यायसू० १.२.१९] २६८ विरुद्ध हेतुमुद्राव्य [ ] २६७ व्यासिग्रहणकाले ।
] १२८
[श]
शङ्खः कदल्यां कदली च [
] २७८ . श्रुतमनिन्द्रियस्य [तत्त्वार्थ० २.२२] ११८ श्रोत्रादिवृत्तिरविकल्पिका प्रत्यक्षम् [ ] १३८
[स] सकलप्रमाणज्येष्ठं प्रत्यक्षम् [ ] ७८ सत्संप्रयोगे पुरुषस्य [जैमि० १.१.४] १३७ स प्रतिपक्षस्थापनाहीनः [न्यायसू० १.२.३] २६४ सम्बद्धं वर्तमानं च [श्लोकवा० सू० ४ श्लो० ८४] १०१, १७५ सम्यगनुभवसाधनं प्रमाणम् [न्यायसारः पृ० १] ७६ सम्यगर्थे च संशब्दः [श्लोकवा० सू० ४ श्लो० ३८, ३९] १३७ सर्व एवानुमानानुमेयव्यवहार: [ ] २०८ सर्वमस्ति स्वरूपेण [ ] ८७ सादेरपि न सान्तत्वम् [ ] १८५ साध्यधर्मप्रत्यनीकेन [न्यायभा० ५.२.२] २७० साध्यानुवादाल्लिङ्गस्य [ ] २४६ सापेक्षमसमर्थम् [पात० महा० ३.१.८] १४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org