________________
૫૦૮
હેમચન્દ્રાચાર્યકૃત પ્રમાણમીમાંસા
[द]
दुःशिक्षितकुतांश - [न्यायम० पृ० ११] २६६ दृष्टश्चासावन्ते [न्यायवा० ५.२.२.] २७० दोहि वि नएहिं [सन्मति० ३.४९] १४२
[ध]
धीरत्यन्तपरोक्षेऽर्थे [सिद्धिवि० लि. पृ० ४१३ A] CE न च कर्तृत्वभोक्तृत्वे [तत्त्वसं० का० २२७] १६५ न तावदिन्द्रियेणैषा [श्लोकवा० अभाव० श्लो० १८] ८५ नर्ते तदागमात्सिध्येत् [श्लोकवा० सू० २ श्लो० १४२] ८3 न स्मृतेप्रमाणत्वम् [न्यायम० पृ. २३] ७० नाननुकृतान्वयव्यतिरेकम् [ ] १६८ नानुपलब्धे न निर्णीते [न्यायभा० १.१.१.] २०७ नासतो हेतुता नापि [
] १५८ नासिद्धे भावधर्मोऽस्ति [प्रमाणवा० १. १९२-३] २११ नोदना हि भूतं भवन्तम् [शाबरभा० १.१.२] ८६
[प]
पञ्चवर्णं भवेद्रत्नम् [ ] १७२ । पयोम्बुभेदी हंसः स्यात् [ ] १७२ पित्रोश्च ब्राह्मणत्वेन [ ] 233 पुढे सुणेइ सदं [आव० नि० ५] १२६ पुढवी चित्तमन्तमक्खाया [दशवै० ४.१] ११२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org