SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ પ્રમાણમીમાંસાનો સૂત્રપાઠ साध्यनिर्देशः प्रतिज्ञा ॥११॥ साधनत्वाभिव्यञ्जकविभक्त्यन्तं साधनवचनं हेतुः ॥१२॥ दृष्टान्तवचनमुदाहरणम् ॥१३॥ धर्मिणि साधनस्योपसंहार उपनयः ॥१४॥ साध्यस्य निगमनम् ॥१५॥ असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ||१६|| नासन्ननिश्चितसत्त्वो वाऽन्यथानुपपन्न इति सत्त्वस्यासिद्धौ सन्देहे वाऽसिद्धः ॥१७॥ वादिप्रतिवाद्युभयभेदाच्चैतद्भेदः ॥१८॥ विशेष्यासिद्धादीनामेष्वेवान्तर्भावः ॥ १९॥ विपरीतनियमोऽन्यथैवोपपद्यमानो विरुद्धः ||२०|| नियमस्यासिद्धौ सन्देहे वाऽन्यथाप्युपपद्यमानोऽनैकान्तिकः ॥ २१॥ साधर्म्यवैधर्म्याभ्यामष्टावष्टौ दृष्टान्ताभासाः ॥२२॥ अमूर्तत्वेन नित्ये शब्दे साध्ये कर्मपरमाणुघटाः साध्यसाधनोभयविकलाः ॥२३॥ वैधर्म्येण परमाणुकर्माकाशाः साध्याद्यव्यतिरेकिणः ||२४|| वचनाद्रागे रागान्मरणधर्मकिञ्चिज्ज्ञत्वयोः सन्दिग्धसाध्याद्यन्वयव्यतिरेका रथ्यापुरुषादयः ॥ २५ ॥ विपरीतान्वयव्यतिरेकौ ॥ २६ ॥ अप्रदर्शितान्वयव्यतिरेकौ ॥२७॥ साधनदोषोद्भावनं दूषणम् ॥२८॥ अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि ॥२९॥ Jain Education International ૪૮૫ For Private & Personal Use Only www.jainelibrary.org
SR No.001320
Book TitlePramanmimansa Jain History Series 10
Original Sutra AuthorHemchandracharya
AuthorNagin J Shah, Ramniklal M Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2006
Total Pages610
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy