SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ५७० જેન કાવ્યસાહિત્ય बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शंकरोऽसि भुवनत्रयशंकरत्वात् । धातासि धीर ! शिवमार्गविधेविधानात् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५ ॥ આરાધ્યની ઉદારતા અને સ્તોતાની વિનયશીલતાને વ્યક્ત કરતા કલ્યાણમન્દિરસ્તોત્રના બે શ્લોકો પઠનીય છે : त्वं नाथ ! दुःखिजनवत्सल ! हे शरण्य ! कारुण्यपुण्यवसते ! वशिनां वरेण्य ! भक्त्या नते मयि महेश ! दयां विधाय दुःखांकुरोद्दलनतत्परतां विधेहि ॥ ३९ ॥ देवेन्द्रवन्ध ! विदिताखिलवस्तुसार ! संसारतारक ! विभो ! भुवनाधिनाथ ! त्रायस्व देव ! करुणाहूद ! मां पुनीहि सीदन्तमद्य भयदव्यसम्नाम्बुराशेः ॥ ४१ ॥ સ્તોત્રરચનામાં હેમચન્દ્રાચાર્ય સૌથી મહાન સમન્વયવાદી હતા. તેમણે રચેલાં વીતરાગસ્તોત્ર, મહાવીરસ્તોત્રના શ્લોકો સદા સ્મરણીય છે : भवबीजांकुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ यत्र यत्र समये यथा यथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥ त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं साक्षाद्येन यथा स्वयं करतले रेखात्रयं सांगुलि । रागद्वेषभयान्तकजरालोलत्वलोभादयो १. व्यभामा, सम गु२७४, पृ. १७ ૨. દેવચન્દ્ર લાલભાઈ જૈન પુસ્તકોદ્ધાર, મુંબઈ 3. मेन. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001316
Book TitleJain Kavya Sahitya Jain History Series 6
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
Publisher108 jain Tirth Darshan Trust
Publication Year2006
Total Pages746
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy