SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ૧ ૨ ૩ અન્ય કર્મસાહિત્ય ऐन्द्री समृद्धिर्यदुपास्तिलभ्या, तं पार्श्वनाथं प्रणिपत्य भक्त्या । व्याख्यातुमीहे सुगुरुप्रसादमासाद्य कर्मप्रकृतिगभीराम् ॥ १ ॥ मलयगिरिगिरां या व्यक्तिरत्रास्ति तस्याः, किमधिकमिति भक्तिर्मेऽधिगन्तुं न दत्ते । वद वदन पवित्रीभावमुद्भाव्य भाव्यः, श्रम इह सफलस्ते नित्यमित्येव वक्ति ॥ २ ॥ इह चूर्णिकृदध्वदर्शकोऽभून्मलयगिर्व्यितनोदकण्टकं तम् । इति तत्र पदप्रचारमात्रात्, पथिकस्येव ममास्त्वभीष्टसिद्धिः ॥ ३ ॥ ત્યાર પછી ટીકાકારે કર્મપ્રકૃતિના કર્તાના રૂપમાં શિવશર્મસૂરિના નામનો ઉલ્લેખ કર્યો છે. ઉપર્યુક્ત ચૂર્ણિકારે તેમ જ વૃત્તિકાર મલયગિરિએ કર્મપ્રકૃતિકારના નામનો કોઈ ઉલ્લેખ કર્યો નથી. ટીકાકાર યશોવિજયગણિએ શિવશર્મસૂરિનો नामोटोपमा प्रभारी या छ : इह हि भगवान् शिवशर्मसूरिः कर्मप्रकृत्याख्यं प्रकरणमारिप्सुर्ग्रन्थादौ विघ्नविघाताय शिष्टाचारपरिपालनाय च मङ्गलमारचन् प्रेक्षावत्प्रवृत्तयेऽभिधेयप्रयोजनादि प्रतिपादयति ।। અને ટીકાકારે ગ્રન્થરચનાના સમયનો તેમ જ પોતાની ગુરુપરંપરાના આચાર્યોનો ઉલ્લેખ કરીને ટીકા સમાપ્ત કરી છે : ज्ञात्वा कर्मप्रपञ्च निखिलतनुभृतां दुःखसन्दोहबीजं, तद्विध्वंसाय रत्नत्रयमयसमयं यो हितार्थी दिदेश । अन्तः संक्रान्तविश्वव्यतिकरविलसत्कैवलैकात्मदर्शः, स श्रीमान् विश्वरूपः प्रतिहतकुमतः पातु वो वर्द्धमानः ॥ १ ॥ सूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहर्मणौ, सूरिश्रीविजयादिसिंहसुगुरौ शक्रासने भेजुषि । सूरिश्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतो, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥ २ ॥ सूरिश्रीगुरुहीरशिष्यपरिषत्कोटीरहीरप्रभाः, कल्याणाद्विजयाभिधाः समभवंस्तेजस्विनो वाचकाः । तेषामन्तिषदश्च लाभविजयप्राज्ञोत्तमाः शाब्दिक श्रेणिकीर्तितकार्तिकीविधुरुचिप्रस्पद्धिकीर्तिप्रथाः ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001314
Book TitleKarma Sahitya ane Agamik Prakarano Jain History Series 4
Original Sutra AuthorN/A
AuthorMohanlal Mehta, Hiralal R Kapadia
Publisher108 jain Tirth Darshan Trust
Publication Year2004
Total Pages436
LanguageGujarati
ClassificationBook_Gujarati, History, & Karma
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy