SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ * मंगलस्तवः * वर्द्धमानं जिनं नौमि घाति कर्मक्षयंकरम् । वर्द्धमानं वर्तमाने तीर्थं यस्य सुखंकरम् ।।१।। श्री सर्वज्ञमुखोत्पन्न ! भव्य जीव हित प्रदे । श्री शारदे ! नमस्तुभ्य माद्यंत परिजिते ।।२।। मूलोत्तर गुणाढ्या ये जैनशासन वर्द्धकाः ।। निर्ग्रन्थाः पाणि पात्रास्ते पुष्यन्तु नः समीहितम् ।।३।। माणिक्यनन्दि नामानं गुण माणिक्य मण्डितम् । वन्दे ग्रन्थः कृतो येन परीक्षामुख संज्ञकः ।।४।। प्रभाचन्द्र मुनिस्तस्य टीकां चक्रे सुविस्तृताम् । मयाभिवन्द्यते सोऽद्य विघ्ननाशन हेतवे ॥५।। पञ्चेन्द्रिय सुनिर्दान्तं पञ्चसंसार भीरुकम् । शान्तिसागर नामानं सूरिं वन्देऽघनाशकम् ।।६।। वीर सिन्धु गुरु स्तौमि सूरि गुण विभूषितम् । यस्य पादयोर्लब्धं मे क्षुल्लिका व्रत निश्चलम् ।।७।। तपस्तपति यो नित्यं कृशांगो गुण पीनकः । शिवसिन्धु गुरु वन्दे महाव्रतप्रदायिनम् ।।८।। धर्मसागर आचार्यो धर्मसागर वर्द्धने । चन्द्रवत् वर्तते योऽसौ नमस्यामि त्रिशुद्धितः ।।६।। नाम्नी ज्ञानमती मार्यां जगन्मान्यां प्रभाविकाम् । भव्य जीव हितंकारी विदुषी मातृवत्सलां ।।१०।। अस्मिन्नपार संसारे मज्जन्तीं मां सुनिर्भरम् । ययावलंबनं दत्तं मातरं तां नमाम्यहम् ।।११।। पार्वे ज्ञानमती मातुः पठित्वा शास्त्राण्यनेकशः । संप्राप्तं यन्मया ज्ञानं कोटि जन्म सुदुर्लभम् ।।१२।। तत्प्रसादादहो कुर्वे, देशभाषानुवादनम् । नाम्नः प्रमेय कमल, मार्तण्डस्य सुविस्तृतम् ।।१३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001277
Book TitlePramey Kamal Marttand Part 2
Original Sutra AuthorPrabhachandracharya
AuthorJinmati Mata
PublisherLala Mussaddilal Jain Charitable Trust Delhi
Publication Year
Total Pages698
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy