________________
६४४
प्रमेयकमलमार्तण्डे
नवादेऽनुपयोगात् ।
यथा बन्ध्यास्तनन्धयः कृतकश्चायं तस्मात् ४७ दृष्टान्तोद्वधा अन्वयव्यतिरेक भेदात् ।
परिणामी। ४८ साध्यव्याप्तं साधनं यत्र प्रदर्य ते सोऽन्वय- ६६ प्रस्त्यत्र देहिनि बुद्धि ाहारादेः । दृष्टान्तः ।
६. अस्त्यत्रच्छाया छत्रात् । ४६ साध्याभावे साधनाभावो यत्र कथ्यते स | ६८ उदेष्यति शकटं कृत्तिकोदयात् व्यतिरेकदृष्टान्तः ।
६६ उदगाद् भरणिः प्राक् तत एव । ५० हेतुरूपसंहार उपनयः ।
७० प्रस्त्यत्र मातलिङ्ग रूपं रसात । ५१ प्रतिज्ञायास्तु निगमनम् ।
७१ विरुद्ध तदपलब्धि: प्रतिषेधे तथा। ५२ तदनुमान द्वधा।
७२ नास्त्य शीतस्पर्श औष्ण्यात् । ५३ स्वार्थपरार्थभेदात् ।
७३ नास्त्यत्र शीतस्पर्शो धूमात् । ५४ स्वार्थमुक्तलक्षणम् ।
७४ नास्मिन् शरीरिणि सुखमस्ति हृदयशल्यात् । ५५ पराथं तु तदर्थपरामर्शवचनाज्जातम् । ७५ नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् । ५६ तद्वचनमपि तोतुत्वात् ।
७६ नोदगाद्भरणिमुहूर्तात्पूर्व पुष्योदयात् । ५७ स हेतु द्वेधोपलब्ध्यानुपलब्धिभेदात् । | ७७ नास्त्यत्र भित्तो परभागाभावोऽर्वाग्भागदर्श५८ उपलब्धिविधिप्रतिषेधयोरनुपलब्धिश्च ।
नात् । ५९ अविरुद्धोपलब्धिर्विधौ षोढा व्याप्यकार्य ७८ अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभावकारणपूर्वोत्तरसहचरभेदात् ।
व्यापककार्यकारणपूर्वोत्तरसहचरानुपलम्भ६. रसादेक सामग्रयनुमानेन रूपानुमानमिच्छ- भेदात् । द्भिरिष्टमेव किञ्चित्कारणं हेतुर्यत्र साम- ७. नास्त्यत्र भूतले घटोऽनुपलब्धेः ।
.प्रतिबन्धकारणान्तरावैकल्ये । ८० नास्त्यत्र शिशपा वृक्षानुपलब्धेः । ६१ न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा ८१ नास्त्यत्राप्रतिबद्धसामोऽग्नि— मानुप
लब्धः । कालव्यवधाने तदनुफलब्धेः ।
८२ नास्त्यत्र धूमोऽनग्नेः । ६२ भाव्यतीतयोर्म रणजाग्रद्वोधयोरपि नारिष्टो
। ८३ न भविष्यति मुहूर्तान्ते शकट कृत्तिकोदबोधौ प्रतिहेतुत्वम् ।
दयानुपलब्धेः । ६३ तद् व्यापाराश्रितं हि तद्भावभावित्वम् । |८४ नोदगादभरणिमुहूर्तात्प्राक् तत एव । ६४ सहचारिणोरपि परस्परपरिहारेणावस्थाना- ८५ नास्त्यत्र समतुलायामुन्नामो नामानुपलब्धेः। त्सहोत्पादाच्च ।
|८६ विरुद्धानुपलब्धिविधौ त्रेधा विरुद्धकार्य६५ परिणामी शब्दः कृतकत्वात् य एवं स एवं कारणस्वभावानुपलब्धिभेदात् ।।
दृष्टो यथा घट: कृतकश्चायं तस्मात् परि- | ८७ यथाऽस्मिन्प्राणिनि व्याधिविशेषोऽस्तिणामी यस्तु न परिणामी स न कृतको दृष्टो । निरामयचेष्टानुपलब्धेः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org