SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३३० ] तिलोय पण्णत्ती [ ४. १४१९ सगलीदी सत्तत्तरि सगसट्ठी सत्ततीस सत्तरसा । वस्सा लक्खाण पुढो आऊ विजयादिपंचन्हं ॥ १४१९ ८७००००० । ७७००००० । ६७००००० । ३७००००० | १७००००० सगसट्ठी सगतीस सत्तरससद्दस्य बारससयाणि । कमसो आउपमाणं णंदिप्पमुद्दा चउकम्मि ॥ १४२० ६७००० | ३७००० | १७००० | १२०० । चुलसीदी बाहर सट्ठी तीसं दसं च लक्खाणि । पणसद्विसहस्सार्णि तिविट्ठछके कमे आऊ ॥ १४२१ ८४००००० । ७२००००० । ६०००००० । ३०००००० | १०००००० । ६५००० । बत्तीसबारसेकं सहस्समाऊणि दत्तपहुदीणं । पडिसत्तुभाउमाणं णिमणियणारायणाउसमं ॥ १४२२ ३२००० | १२००० | १००० एदे व पडिसत्तू णवाण हत्थेहिं वासुदेवाणं । णियचक्केहि रणेसुं समाहदा जति णिरयखिदिं ॥ १४२३ पणुवीससहस्साइं वासा कोमारमंडलित्ताई । पढमहरिस्स कमेणं वाससहस्सं विजयकालो ॥ १४२४ २५००० | २५००० | १००० । विजयादिक पांच बलदेवोंकी आयु क्रमसे सतासी लाख, सतत्तर लाख, सडसठ लाख, सैंतीस लाख और सत्तरह लाख वर्षप्रमाण थी ॥ १४१९ ॥ विजय ८७ लाख | अचल ७७ लाख । धर्म ६७ ला । सुप्रभ ३७ ला । सुदर्शन १७ ला. वर्ष । नन्दिप्रमुख चार बलदेवोंकी आयु क्रमसे सडसठ हजार, सैंतीस हजार, सत्तरह हजार और बारहसौ वर्षप्रमाण थी || १४२० ॥ नन्दि ६७००० । नन्दिमित्र ३७००० | राम १७००० । पद्म १२०० वर्ष । त्रिपृष्ठादिक छह नारायणोंकी आयु क्रमसे चौरासी लाख, बहत्तर लाख, साठ लाख, तीस लाख, दश लाख और पैंसठ हजार वर्षप्रमाण थी । १४२१ ॥ त्रिपृष्ठ ८४००००० । द्विपृष्ठ ७२००००० | स्वयंभु ६०००००० । पुरुषोत्तम ३०००००० । पुरुषसिंह १०००००० । पुरुषपुंडरीक ६५००० । दत्तप्रभृति शेष तीन नारायणोंकी आयु क्रमसे बत्तीस हजार, बारह हजार और एक हजार वर्षप्रमाण थी । प्रतिशत्रुओंकी आयुका प्रमाण अपने अपने नारायणोंकी आयुके समान है ।। १४२२ ।। पुरुषदत्त ३२००० । नारायण १२००० । कृष्ण १००० । ये नौ प्रतिशत्रु युद्ध में नौ वासुदेवोंके हाथोंसे निज चक्रोंके द्वारा मृत्युको प्राप्त होकर नरकभूमिमें जाते हैं ॥ १४२३ ॥ प्रथम नारायणका कुमारकाल और मण्डलित्वकाल क्रमसे पच्चीस पच्चीस हजार वर्ष और विजयकाल एक हजार वर्षप्रमाण है ।। १४२४ ॥ त्रिपृष्ठ - कुमार २५०००, मंडलीक २५०००, विजय १००० । १ द ब आउसाणं. २ द ब नारायणा उउदयसमं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001274
Book TitleTiloy Pannati Part 1
Original Sutra AuthorVrushabhacharya
AuthorA N Upadhye, Hiralal Jain
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1956
Total Pages598
LanguageHindi, Prakrit
ClassificationBook_Devnagari & Geography
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy