________________
-४. १२९९]
-
चउत्यो महाधियारो
. भट्ठावीस दुवीसं वीसं पण्णरस सत्त इय कमसो। दंडा चबहराणं भरहप्पमुहाण उस्सेहो ॥ १२९३
२८ । २२ । २०।१५। । आजकुमारमंडलिभारिजयरजाण संजमठिदाएं। चक्कीण कालमाणं वोच्छामि जहाणुपुवीए॥ १२९४ चउरब्भहिया सीदी बाहत्तरि पुन्वयाणि लक्खाणि। पंच तिय एक वच्छरलक्खाणं पंचणउदि चुलसीदी ॥ १२९५ सट्ठी तीसं दस तिय वाससहस्साणि सत्त य सयाणि । कमसो भरहादीगं चक्कीणं भाउपरिमाणं ॥ १२९६
भाउ पुच ८४०००००। पुम्ब ७२०००००। वरिस ५०००००। ३०००००।१०....।
९५०००। ८४०००। ६००००।३००००। १०००० । ३०००। ७००। सत्तत्तरिलक्खाणि पण्णाससहस्सयाणि पुन्वाणं । पणुवीससहस्साई वासाणं ताई विगुणाई ॥ १२९७
पुन्छ ७७०००००। ५०००० । २५०००। ५००००। पणुवीससहस्साइं तेवीससहस्ससत्तसयपण्णा । इगिवीससहस्साणि पंचसहस्साणि पंचसया ॥ १२९८
२५०००। २३७५०। २१०००। ५००० । ५०० । पणुवीसाधियतिसया तिसयाई भट्टवीस इय कमसो । भरहादिसुचक्कीण कुमारकालस्स परिमाणं ॥ १२९९
३२५ । ३००। २८ ।। पचासी, दोसे विभक्त चौरासी, चालीस, पैंतीस, तीस, अट्ठाईस, बाईस, बीस, पन्द्रह और सात धनुषप्रमाण थी ॥ १२९२-१२९३ ॥
उत्सेध-भरत ५०० । सगर ४५० । मघवा ६ = ४२३ । सनत् ८३ = ४२। शांति ४० । कुंथु ३५ । अर ३० । सु. २८ । प. २२ । हरि. २० । जय. १५ । ब्रह्म. ७ ।
अब अनुक्रमसे चक्रवर्तियोंकी आयु, कुमारकाल, मण्डलीककाल, अरिजय-( दिग्विजय-) काल, राज्यकाल और संयमकालके प्रमाणको कहता हूं ॥ १२९४ ॥
__ भरतादिक चक्रवर्तियोंकी आयुका प्रमाण क्रमसे चार अधिक अस्सी अर्थात् चौरासी लाख पूर्व, बहत्तर लाख पूर्व, पांच लाख वर्ष, तीन लाख वर्ष, एक लाख वर्ष, पंचानबै हजार, चौरासी हजार, साठ हजार, तीस हजार, दश हजार, तीन हजार और सातसौ वर्ष है ॥ १२९५-१२९६||
आयु-भरत पूर्व ८४००००० । सगर पूर्व ७२००००० । मघवा वर्ष ५०००००। सनत् ३००००० । शान्ति १०००००। कुंथु ९५००० । अर ८४०००। सुभौम ६०००० । पद्म ३००००। हरिषेण १०००० | जयसेन ३००० । ब्र. ७००।
सतत्तर लाख पूर्व, पचास हजार पूर्व, पच्चीस हजार वर्ष, फिर इससे दुगुणे अर्थात् पचास हजार वर्ष, पच्चीस हजार वर्ष, तेईस हजार सातसौ पचास वर्ष, इक्कीस हजार वर्ष, पांच हजार वर्ष, पांच सौ वर्ष, तीनसौ पच्चीस वर्ष, तीनसौ वर्ष और अट्ठाईस वर्ष, इस क्रमसे भरतादिक चक्रवर्तियोंके कुमारकालका प्रमाण है ॥ १२९७-१२९९ ॥
कुमारकाल-भरत पूर्व ७७००००० । सगर पूर्व ५०००० । मघवा वर्ष २५००० । सन. ५०००० । शान्ति २५००० । कुंथु २३७५० । अर २१००० । सुभौम ५०००।
पद्म ५०० । हरिषेण ३२५ । जयसेन ३०० । ब्रह्मदत्त २८ । १द ब पजमविदीए.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org