SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २३० ] तिलोय पण्णत्ती अस्सज सुक्कपडिव दपुग्वण्हे उज्जयंतगिरिसिहरे । चित्ते रिक्खे जादं णेमिस्स य केवलं गाणं ॥ ६९९ चित्ते बहुलचउत्थीविसाहरिक्खम्मि पासणाहस्स । सक्कपुरे पुग्वण्छे केवलणाणं समुप्पण्णं ॥ ७०० बसाहसुद्धदस मीमाधारिक्खम्मि वीरणाहस्स । रिजुकूलणदीतीरे' अवरण्छे केवलं गाणं ॥ ७०१ रेसु पु पु पुग्विलाण कुमाररजत्तं । छदुमत्थस्स य कालं अवणिय पच्छिलेतित्थकत्ताणं ॥ ७०२ कोमाररज्जछदुमत्थसयमाणम्हि मेलिदे होदि । केवलणाणुप्पत्तीअंतैरमाणं जिनिंदाणं ॥ ७०३ असा ५००००००००००००० व ८३९९०१२ । सं सा ३००००००००००००० ३वास २ | असा १००००००००००००० अं ४ वा ४ । सु सा ९०००००००००००० अं ४ व २ । प सा ९००००००००००० अं ३ व ८३९९९८० मा ६ । सुला ९०००००००००० अं ४ वा ८ मा ६ । चं सा ९००००००००० अं ३ वरस ८३९९९१ मा ३ ।" पु. सा ९०००००००० अं ४ वा ३ मा ९ | सी सा ९००००००० पू ७४९९९ अं ८३९९९१ व ८३९९९९९ | से सा ९९९९९०० पु २४९९९ वास ७०५५९९९१२७३९९९ । बासू सा ५४ रिण वा ३३००००१ । वि सा ३० धण ३९००००२ । असा ९ घण वस्स [ ४. ६९९ नेमिनाथ भगवान्को आसोज शुक्ला प्रतिपदाके पूर्वाह्न समय में चित्रा नक्षत्र के रहते ऊर्जयंत गिरिके शिखरपर केवलज्ञान उत्पन्न हुआ || ६९९ ॥ भगवान् पार्श्वनाथको चैत्रकृष्णा चतुर्थी के पूर्वाह्न कालमें विशाखा नक्षत्रके रहते शक्रपुरमें केवलज्ञान उत्पन्न हुआ || ७०० || वीरनाथ भनवान्को वैशाखशुक्ला दशमीके अपराह्न कालमें मघा नक्षत्र के रहते ऋजुकूला नदी के किनारेपर केवलज्ञान उत्पन्न हुआ || ७०१ ॥ जन्मके अन्तरकालमेंसे पृथक् पृथक् पूर्व तीर्थंकरोंके कुमारकाल, राज्यकाल और छद्मस्थकालको कम करके तथा पिछले तीर्थंकरोंके कुमार, राज्य और छद्मस्थकालके प्रमाणको मिलादेनेपर जिनेन्द्रोंके केवलज्ञानकी उत्पत्तिके अन्तरकालका प्रमाण होता है || ७०२-७०३ ॥ अंगाणि अजित सा. ५००००००००००००० व. ८३९९०१२ | संभव सा. ३००००००००००००० पू. अं. ३ व. २ । अभिनंदन सा. १००००००००००००० पू. अं. ४ व. ४ । सुमति सा. ९०००००००००००० पू. अं. ४ व २ । पद्म सा. ९००००००००००० पू. अं. ३ व. ८३९९९८० मा ६ । सुपार्श्व सा. ९०००००००००० पू. अं. ४ व ८ मास ६ । चन्द्रप्रभ सा. ९००००००००० पू. अं. ३ व. ८३९९९१ मा ३ । पुष्पदंत सा. ९०००००००० पू. अं. ४ व. ३ मा. ९। शीतल सा. ९००००००० पू. ७४९९९ पू. अं. ८३९९९१ व ८३९९९९९ । श्रेयांस सा. ९९९९९०० पू. २४९९९ व. ७०५५९९९१२७३९९९ । वासुपूज्य सा. ५४ + वर्ष ३३००००१ । विमल सा. ३० व ३९००००२ । अनंत सा. ९+ व. Jain Education International १ ब ऋजुकूल. २ द ब पच्छिलाणं. ३ द ब पुव्विलं ४ ब तित्थकत्तारं. ५ द ब अनंतमाणं. दिनिंदाणं ६ द वा. ३३५९९९१ मा ३. ७ द ब. ३३५९५९८० ८ द वा. ३३५९९९९ मा. ३. For Private & Personal Use Only www.jainelibrary.org
SR No.001274
Book TitleTiloy Pannati Part 1
Original Sutra AuthorVrushabhacharya
AuthorA N Upadhye, Hiralal Jain
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1956
Total Pages598
LanguageHindi, Prakrit
ClassificationBook_Devnagari & Geography
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy