SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
880 Harivaṃśapurāṇa Sixteen hundred years, then 51154 Fifty-seven hundred years, 60.429 Sixty-one hundred years, 7 years later, 61 Seventy-three hundred years, 3.48 Fifty-nine hundred years, by the time of, 59.130 Five thousand one hundred fifty-two years, half and a quarter, 51522 Five thousand one hundred fifty years, half and a quarter, 51520 Eight hundred years, by the name of Jaya, 12.50 Eight thousand years, 60.372 Eighteen hundred years, the increase, 7.171 Eleven hundred years, should be known, 60.399 Six thousand years, and one hundred years, 6.38 Sixty-seven hundred years, fifty-five, 672 Sixty-five thousand three hundred years, given to Kumāri, 60530 Six hundred sixty-six years, eight thousand years, 666 Śatrughna, the conqueror of enemies, 33.171 Śatruñjaya, the great warrior, 501131 Kamsa, having overcome the enemy, 33.10 The enemy, in friendship, in happiness, in sorrow, 22.29 He was slowly inspired by him, 25.25 Having risen from sleep, going, 21296 He slowly goes from there, in time, 1217 The chariots of Śani, 621 Sound, smell, taste, touch, 101148 The difference in sound, the meaning of the meaning, 58.48 Sound, form, taste, touch, 43.197 He knows the meaning of the word, by itself, 17.119 He pacifies the enemy world, 36.75 Words filled with pacified sorrow, 55.133 Those who have pacified their passions, 64.62 Śamba, in all games, 48.10 Śamba, and others, at that time, many, 61168 In sleep, all-auspicious, 65.37 Of beds, seats, and objects, 111118 In the making of beds and seats, some, 8150 The arrow fell, like a thunderbolt, 1117 In the beautiful autumn clouds, 857 Śaradvīpa, the king, 45.30 The army of Śarabha, lion, forest, elephant, 55.91 Śatruñjaya threw arrows, 31395 Sixteen thousand, 53153 He obtained it on the mountain of arrows, 47138 The great forest of Śāla, 2.11 The world of bodily enjoyment, 64.7 Śāla, the hero of Kuṇḍapura, 60.205 The five elements of the body, whose, 58.247 These three Śālas, all one, 57164 The body is also abandoned, 9.120 Śāli, barley, field, thrown, 7.112 The body is impure, enjoyments, 56046 The wise man, knowing the state of government, 184155 The body, vision, knowledge, 18.154 Those addicted to the scriptures, I was, 21139 The fulfillment of the form of the body, 58.252 Skilled in the scriptures, 29.29 The removal of internal impurities from the body, 2.126 The student of the scriptures, always fond of women, 23175 He prevented arrows with arrows, 31.91 Twenty teachers arrived, 60.383 Śarmā and Kṛtavarmā, 60.194 Teachers, with six hundred, 60.363 The arrow was obtained by the chariot, 31498 Education, lakhs, of the third, 60.444 With the color of rabbit blood, 52.21 On the peak of that mountain, 5.145 Horses, white as the moon, 52.10 The crest, adorned with a garland of flowers, 37.42 The touch of the moon's hand, 14.98 The crest, terrible, the bird, 37.21 The name of Śaṣkulikaṇṇa, 5.473 The crest of the peacock, goose, and Garuda, 57.44 Covered with a net of weapons, 25.56 The head was shaken, it was said, 7.30 Hardened by weapons and scriptures, 43.166 Known by the strength of the stone, 53140 Skilled in the meaning of weapons and scriptures, 5080 Having first made it on the stone, 53134 At the end of the ocean of weapons and scriptures, 25.24 Śivā and Rohini, the goddess, 58.309 The warriors, with natural weapons, 25.62 At the birth of Śivādevī's son, 1196 To Śambhu, or to liberation, 25 The mouths of the crocodiles, 5.570 In the years of the Śakas, 66152 Lifting the child with his arms, 43.43 Today, the form of Śāṇḍilya, 23.133 Of this Śiśonirañjana, 8.194 The pillar made of white marble, 8.3 The cold moon, 7.137 O Lord, what should I do? 11111 Four hundred of the cold, 60.391 Those two, with pacified, diminished passions, 58.201 Even cold, on the peak of fame, 5714 Bodily, mental, happiness, 58.230 The worn-out autumn cloud, 16.32 His peaceful mind, sometimes, 149 The protection of the rampart of character, 30.12 For the peace of the world, 5050 Great sighs of character alone, 54.35 Even the peaceful one, has a crooked path, 1136 In the protection of character and vows, 34.134 The glorious son of Śāntāyudha, 29.36 Horses, the color of parrots, 52.6 The name of Śāntikunthvara, 601209 Parrots, and other cranes, 8.138 In the ministership of Śānti, 60505 The seed of semen and blood, 63.85 The auspicious day of Śānti's success, 60.271 Twenty added to Śukra, 33154 He was cursed, and I am his slave, 33154 Absorbed in the meditation of the white, 65.22 Bodily, mental, sorrow, 4.365 White, of the son of Soma, 52.17 The darkness of Śārvara, fierce, 63.28 That first white, white, 56.63 Śī, power, mace, etc., 53361 White, due to its connection with purity, 56.63
Page Text
________________ ८८० हरिवंशपुराणे शतानि षोडशाद्री तु ५११५४ शतानि सप्त पञ्चाशद् ६०।४२९ शतानि सप्त गत्वोध्वं ६१ शतानि सप्त कालेन ३।४८ शतान्यवधिनेत्रास्तु ५९।१३० शतान्यर्द्धचतुर्थानि सहस्रा-५१५२२ शतान्यर्द्धचतुर्थानि ५१५२० शतान्यष्टौ जयेनामा १२।५० शतान्यष्टौ सहस्राणि ६०॥३७२ शतान्यष्टादशोत्सेधो ७।१७१ शतान्येकादश ज्ञेया ६०॥३९९ शतारश्च सहस्रार- ६॥३८ शतारे पञ्चपञ्चाशत् ६७२ शते दत्तस्य कौमार्य ६०५३० शतेनाष्टसहस्राणि ६६६ शत्रुघ्नो जितशत्रुस्ता ३३।१७१ शत्रुञ्जयो महासेनो ५०११३१ शत्रुमुत्प्लुत्य कंसस्तं ३३।१० शत्री मित्रे सुखे दुःखे २२।२९ शनैः स प्रेरितस्तेन २५।२५ शनरुत्थाय गच्छन्त- २१२९६ शनैर्याति ततः काले १२१७ शनैश्चरविमानानि ६२१ शब्दगन्धरसस्पर्श- १०११४८ शब्दभेदेऽर्थभेदार्थो ५८।४८ शब्दरूप रसस्पर्श- ४३।१९७ शब्दस्याथं स्वतो वेत्ति १७।११९ शमयति रिपुलोको ३६।७५ शमितशोकभरा वचन-५५।१३३ शमितान्यकषाया ये ६४।६२ शम्बः क्रीडासु सर्वासु ४८।१० शम्बाद्यास्तु तदानेके ६११६८ शयने सर्वतोभद्रे ६५।३७ ।। शयनासनवस्तूनां १११११८ शय्यासनविधौ काश्चिद् ८1५० शरः पपात वज्रागो १११७ ।। शरदभ्रावलीशुभ्रे ८५७ शरद्वीपश्च राजाऽसौ ४५।३० शरभसिंहवनद्विपयुथपान ५५।९१ शरान् शत्रुञ्जयोत्क्षिप्तान् ३१३९५ शा8 स षोडशसहस्र- ५३१५३ शरावपर्वते लेभे ४७१३८ शालशैलमहावप्र- २।११ शरीरभोगसंसार- ६४।७ शालः कुण्डपुरं वीरः ६०।२०५ शरीरपञ्च कस्यास्य ५८।२४७ शालास्त्रयोऽप्यमी त्वेक-५७१६४ शरीरमपि संन्यस्तं ९।१२० शालीक्षुक्षेत्रनिक्षिप्त ७।११२ शरीरमशुचिर्भोगाः ५६०४६ ___ शासनस्थितिविद् विद्वान् १८४१५५ शरीरं दर्शनं ज्ञानं १८।१५४ शास्त्रव्यसनिनो मेऽभून् २११३९ शरीराकृतिनिर्वृत्तिर् ५८।२५२ शास्त्रकौशलतायुक्तो २९।२९ शरीरान्तर्मलत्यागः २।१२६ शास्त्रार्थी स्त्रीप्रियोनित्य-२३१७५ शरैः शरान् निवार्यासौ ३१।९१ शिक्षकाःविशतिःप्राप्ताः६०॥३८३ शर्मा च कृतवर्मा च ६०।१९४ शिक्षकाः षट्शतैः साधी६०।३६३ शल्यं रथेन सम्प्राप्तं ३१४९८ शिक्षा लक्षाः तृतीयस्य६०।४४४ शशलोहितसंकाशैर् ५२।२१ शिखरे च गिरेस्तस्य ५।१४५ शशाङ्कविशदैरश्व- ५२।१० शिखावलीलीढनभस्त- ३७।४२ शशाङ्कस्य करस्पर्शान् १४।९८ शिखाकरालं शिखिनं ३७।२१ शष्कुलीकर्णनामानः ५।४७३ शिखिहंसगरुत्मत्स्रक् ५७।४४ शस्त्रजालकरच्छन्न- २५।५६ शिरःप्रकम्पितं प्रोक्तं ७।३० शस्त्रशास्त्रकठोरापि ४३।१६६ शिलाबलेन विज्ञातो ५३१४० शस्त्रशास्त्रार्थनिपुणाः ५०८० शिलायां तत्र कृत्वादौ ५३१३४ शस्त्रशास्त्रार्णवस्यान्ते २५।२४ शिवा च रोहिणी देवी ५८।३०९ शस्त्रार्थः प्राकृतैर्योधाः २५।६२ शिवादेव्याः सुतोत्पत्तौ ११९६ शंभवे वा विमुक्तौ वा २५ शिशुमारमुखाश्चैव ५।५७० शाकेष्वब्दशतेषु ६६१५२ शिशुमुद्धृत्य बाहुभ्यां ४३।४३ शाण्डिल्याकृतिरूपोऽद्य २३।१३३ शिशोनिरञ्जनस्यास्ये ८।१९४ शातकुम्भमयस्तम्भो ८।३।। शीतदीधितिरस्ताभो ७।१३७ शाधि कि करवाणीश १११११ शीतलस्य चतुःशत्या ६०।३९१ शान्तक्षीणकषायौ तौ ५८/२०१ शीतापि च यशःकूटे ५७१४ शारीरं मानसं सौख्यं ५८।२३० शीर्णः शरज्जलधरः १६:३२ शान्तचितं कदाचित्तं १४९ शीलप्राकाररक्षाऽह- ३०।१२ शान्तये नाम लोकस्य ५०५० शीलमात्रमहाश्वासा ५४।३५ शान्तस्यापि च वक्रोको ११३६ शीलव्रतरक्षायां ३४।१३४ शान्तायुधसुतः श्रीमान् २९।३६ शुकवर्णसमैरश्वै- ५२।६ शान्तिकुन्थ्वरनामानः ६०१२०९ शुकान् परभृतान् क्रौञ्चान् ८।१३८ शान्तेर्माण्डलिकत्वे तु ६०५०५ शुक्रशोणितकुबीज- ६३।८५ शान्तेःसिद्धितिथिःसिद्धा६०।२७१ शुक्रे विंशतियुक्तानि शापितश्चास्य दास्याहं ३३१५४ शुक्लध्यानसमाविष्टा ६५।२२ शारीरं मानसं दुःखं ४।३६५ शुक्ल: सोमसुतस्यैव ५२।१७ शार्वरं तिमिरमुग्र- ६३।२८ शुक्लं तत्प्रथमं शुक्ल- ५६।६३ शाी शक्तिगदाद्यानि ५३३६१ शुक्लं शुचित्वसम्बन्धाच् ५६।६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy