SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
852 Twenty-two are thus said 60.311 Twenty-two is the measure 19.152 Twenty-two are to be known 19.160 Twenty-two are different 58.302 Twenty-two bows 4.239 Twenty-two are above 34.119 Twenty-two Dhanushi 4.32 Twenty-two thousand 1864 Twenty-two earth signs 18.59 Twenty-two hundred they say 57.132 Twenty-two water masses 43.216 Twenty-two great 60.1309 Twenty-two thousand 5.282 Twenty-two are hundreds 1672 One door, one is indeed 34.199 Sixty-two thousand years 60.1509 Sixty-two thousand 60.355 Sixty-two one hundred three 5.527 1868 5.467 5.650 Two hundred and two koti, seventy-two hundred in directions 4.95 Two koti, nine lakhs 10.124 Double, double in length 5.129 Double, double in width 5.621 Doubled eight thousand brides 55.43 Double, triple they are 5.385 Two in the collected 34.75 Forty-two gods 60.492 Forty-two are said 4.174 By the twice-born, Sama Veda 17.188 Hit-used arrow essence, in the second six times Seventy-two thousand, seventy-two thousand 31.81 4.377 57.141 4.100 In the second, great pot, fifty-two hundred in directions, two-backed and three-backed 60.567 Two-backed, also, childhood 60.512 Two yojana hundred kshoni 3.14 In two years, in women 43.103 Harivaṃśapurāṇa Two types of karma-bandha 21.09 Power from wealth, meaning 58.224 Two hundred eighty-four 34.73 Two hundred eight, also, kodanda 4.337 Two hundred, the time limit, the group 60.392 Two hundred, from that, thousand indeed 60.1466 Two hundred, teachers 60.397 35.68 Two, that one, to seek, to measure, two yojana wide 11.36 Two sixty yojana visible 57.15 Two sixty yojana high 5.682 Two sixty yojanas Two sixty yojanas, elsewhere 4.358 5.301 31.70 Sixty-two, the bows, two, two-bodied, non-stop, to be known, two thousand chariot army, two thousand support, various, two-harm, from that, forward, island, also, dhataki-khanda 57.16 6.102 5.562 Island, indeed, kundala-vara 5.618 Island, kusha-vara by name 5.620 Islands, exceeding, counted 5.166 Dvipayana-kumara, this one 61.28 Dvipayana, also, by great 61.46 In this island, with gold, equal 5.280 In the island, also, dhataki-khanda 27.111 In this island, in the Iravatakshetra 60.48 In the third 22.27 In this island, in the Kachchakavati 60.75 In this island, indeed, in the Supadma 34.3 6.26 In the island, indeed, Hau, in the east, island, also, sea, or 5.634 Island, bhuta-vara, also, another 5.625 Island, also, dhataki-khanda 5.1489 Drupada, of this one, then, the earth 45.121 45.144 45.117 44.23 33.149 Drupada's, of the same gotra Druma-kota, in the middle, of this one Drumasen, great strength, Druma-rishi, in solitude 4.332 58.196 1152 21.55 27.38 Jewel-illuminated, shining, in gambling, there, the northern one, also, in gambling, defeated, taking, in gambling, winning, of gold 26.30 Two-fold, character, delusion, indeed 58.234 33.101 4144 5.535 5.95 In a lakh, also, thousand Two lakhs, also, thousand Two thousand, hundred, joined Two thousand, kings, those 58.308 60.1418 Thousand, hundred, also, thousand, of Suparshva 60.382 Two thousand, hundred, eight 5488 Two thousand, hundred, five 5.57 Drona, Ashvatthama, heroes, by these two 45.143 Shining, in the Jina-ditya, shining, mandala-dwelling 57.152 Two-village, of the jatis 19.1205 Sky, like, Uru-power, fire 31.8 63.23 12.60 Two, also, all-beloved, god Two, two, Dauvarika-dwelling 57.130 Two, nine-direction, these two 34.120 Two, Nila-yasha's, son 48.57 Draupadi, etc., those, wives 63.78 Draupadi, lamp-like, dwelling 45.146 Draupadi, Arjuna's, union 64.140 Draupadi-character, non-difference 54.21 Two, two, also, eleven, auspicious 34.78 Draupadi, also, quickly, garland 45.135 Draupadi-capture-subject 45.125 Draupadi-capture, doing 54.37 Two, Shadja-madhyama-वंशी 19.194 Two, sons, indeed, of Prabhavati 48.63 [ ध ] Dhanada's, beloved, wife Dhanashri-beginning, god, Dhanashri, also, friend, Sri Dhana, also, Jina-devi, also 60.150 64.138 64.13 18.114
Page Text
________________ ८५२ द्वाविंशतिस्तथोक्तानि ६०।३११ द्वाविंशतिप्रमाणोऽयं १९।१५२ द्वाविंशतिस्त्विमा वेद्याः १९३१६० द्वाविंशतिभिदाभिन्न- ५८।३०२ द्वाविंशतिधनुर्भिश्च ४।२३९ द्वाविंशतिरतस्तूर्ध्व ३४।११९ द्वाविंशतिधनषिद्वी ४।३२ द्वाविंशतिसहस्राणि १८६४ द्वाविंशतिपृथिव्यङ्गा १८।५९ द्वाविंशतिशतान्याहुर् ५७।१३२ द्वाविंशतिपयोराशि ४३।२१६ द्वाविंशतिर्महाप ६०१३०९ द्वाविंशतिसहस्रे ५।२८२ द्वाविंशतिर्यतिशतानि १६७२ द्वारेकः एनरेक एव हि ३४१९९ द्वाषष्ट्यब्दसहस्राणि ६०१५०९ द्वाषष्टिश्च सहस्राणि ६०/३५५ द्वापष्टयैकं शतं त्रीणि ५।५२७ १८६८ ५/४६७ ५/६५० द्वासमत्युत्तरं कोटी द्वासप्तत्या शतं दिक्षु ४/९५ द्विकोट्यौ नवलक्षाश्च १०।१२४ द्विगुणद्विगुणायाम- ५।१२९ द्विगुणद्विगुणण्यासा ५।६२१ द्विगुणिताष्टसहस्रवधू गणै- ५५ ४३ द्विगुणास्त्रिगुणाश्च स्युर् ५।३८५ द्विने संकलितेहि ३४/७५ द्विचत्वारिंशदेवातः ६०।४९२ द्विचत्वारिंशदुक्तास्ता ४/१७४ द्विजैः सामयजुर्वेद- १७१८८ हिट्प्रयुक्तशरासारं द्वितीयायाञ्च षट्कृत्वः द्वासप्ततिसहस्राणि द्वासप्ततिसहस्राणि ३१।८१ ४।३७७ ५७।१४१ ४|१०० द्वितीये तु महापोठे द्विपञ्चाशं शतं दिक्षु द्विपृष्ठश्च त्रिपृष्ठश्च ६०,५६७ द्विपृष्ठस्यापि कौमार्यं ६०/५१२ द्वियोजनशतक्षोणी ३|१४ द्विष्टवर्षसु स्त्रीषु ४३।१०३ Jain Education International हरिवंशपुराणे द्विविधं कर्मबन्धं च २१०९ द्रव्यार्थादेशतः शक्तिर् ५८ २२४ द्विशत्यशीतिश्चतुरुत्तराः ३४।७३ द्विशत्यष्टौ च कोदण्डा ४ ३३७ द्विशत्या सावधिः संघ- ६० ३९२ द्विशत्यातः सहस्रं हि ६०१४६६ द्विशत्या शिक्षका ६०।३९७ ३५।६८ द्विषं तमन्वेष्टुमितः द्विषयोजनविस्तीर्णा ११।३६ द्विषड्योजनदृश्यास्ते ५७/१५ द्विषष्टियोजनोत्सेधा ५।६८२ द्विषष्टि योजनान् द्विषष्टियोजनान्यत्र ४३५८ ५/३०१ ३१।७० द्विषष्टिस्तु धनूंषि द्वौ द्विपोढाविरतिज्ञेया द्विसहस्ररथं सैन्यं द्विसहस्राश्रयो नाना द्विहानिक्रमतोऽतोऽग्रे द्वीपं च धातकीखण्डं ५७।१६ ६।१०२ ५/५६२ द्वीपं तु कुण्डलवरं ५।६१८ द्वीपं कुशवरं नाम्ना ५।६२० द्वीपानतीत्य संख्यातान् ५।१६६ द्वीपायनकुमारोऽसौ ६१।२८ द्वीपायनोऽपि महता ६१।४६ द्वोपेऽस्मिन् काञ्चनैस्तुल्या५ । २८० द्वीपे च धातकीखण्डे २७।१११ द्वीपेऽत्रैरावतक्षेत्रे ६०।४८ तृतीयेषु २२।२७ द्वीपेऽस्मिन्कच्छकावत्यां ६०७५ द्वीपेऽत्रैव सुपद्मायां ३४।३ ६।२६ द्वीपे तु हौ मतौ पूर्वी द्वीपो वापि समुद्रो वा ५।६३४ द्वीपो भूतवरश्चान्यः ५।६२५ द्वीपोऽपि धातकीखण्ड: ५१४८९ द्रुपदोऽस्यास्तदा भूग्स् ४५।१२१ ४५।१४४ ४५।११७ ४४/२३ ३३।१४९ द्रुपदस्य सगोत्रस्य द्रुमकोट र मध्यास्य द्रुमसेनं महावीर्यं द्रुमर्षिमेकान्ते ४।३३२ ५८।१९६ For Private & Personal Use Only ११५२ २१।५५ २७/३८ मणिद्योतितं द्योत्यं द्यूते तत्रोत्तरीयं च द्यूते निर्जितमादाय द्यूतवेश्याप्रसङ्गेन द्यूते जित्वा हिरण्यस्य २६।३० द्वेधा चारित्रमोहस्तु ५८।२३४ ३३।१०१ ४१४४ ५।५३५ ५/९५ लक्षे च सहस्राणि द्वे लक्षे च सहस्राणि द्वे सहस्रशतैर्युक्ते द्वे सहस्रे नरेन्द्रास्ते ५८/३०८ ६०१४१८ सहस्रे शते च सहस्रे सुपार्श्वस्य ६०।३८२ द्वे सहस्रे शतान्यष्टौ ५४८८ द्वे सहस्रं शतं पञ्च ५/५७ द्रोणाश्वत्थामवीराभ्यां ४५ । १४३ द्योतमाने जिनादित्ये द्योति मण्डलवासिन्यो ५७ १५२ द्वैग्रामिकीनां जातीनां १९१२०५ द्यौरिवोरुविभवाग्नि ३1८ ६३।२३ १२।६० द्वी च सर्वप्रियो देवो द्वौ द्वौ दौवारिकावासा - ५७।१३० द्वौ नवानुदिशेष्वेतौ ३४।१२० द्वौ नीलयशसः पुत्रो ४८ ५७ द्रौपदीप्रभृतयस्तदङ्गनाः ६३।७८ द्रौपदी दीपिकेवासी ४५।१४६ द्रौपद्यर्जुनयोर्योगः ६४।१४० द्रौपदीशील निर्भेद- ५४।२१ द्वौ द्वौ चैकादयः शस्ताः ३४।७८ द्रौपदी च द्रुतं मालां ४५।१३५ द्रौपदीग्रहवश्यानां ४५।१२५ द्रौपदीहरणं कृत्वा ५४/३७ द्वी षड्जमध्यमावंशी १९ १९४ द्वौ सुतौ तु प्रभावत्या ४८ ६३ [ ध ] धनदस्य प्रिया पत्नी धनश्रीपूर्वको देवो धनश्रीश्चापि मित्र श्री धनश्च जिनदेवी च ६०१५० ६४।१३८ ६४।१३ १८।११४ www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy