SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
842 That Holding the arm That by the bird's advice That she, compassionate, said That seeing the Swayamvara How, how, being said, that Kalpa-vyavahara-asya, at that time, Satyabhama also 7.162 At that time, throwing the child, that done, by the power's weakness 21.158 At that moment, he got up, that sight, delusion-blind 63.50 58.20 That foot-worship done 91185 That four thousand 4.243 That body's worship for 27/17 31.58 Hearing that, Jarasandha, hearing that, all the Yadavas 51/7 Tree-branch-top 3668 From the bank, going, thousands 5.459 From the bank's end, nine-five Bank-cut-body, I, on the bank, to the south of her Lake That spread, and that also That also, and that also, bound That, that three-gone, of them 63.43 46.3 54.48 31.46 21.130 10.135 43.33 5.435 21.95 5.207 37|13 8/159 19.142 19.143 Then, Kacha-maha-Kacha 9.104 Then, the girl, assembly-middle 19.134 50190 Then, blanket-story Then, Kalpa-dwelling 2477 4.15 2183 Then, Kapishta-Kalpa for Then, Kinnara-Gandharva Then, Kunti's near, she 45.139 Then, Kubera-datta's 24/50 Then, angry-mind, he 4633 Then, angry, in battle, Mlechcha-11.31 Then, done, good-union Then, done, then-assurance Then, Krishna, spoke, god Then, Kevala-Lakshmi 389 21.75 65.47 59.61 Hari-vamsa-Puran in Then, Kshina-Kashaya-named 64.57 Then, broken-marriage, you 27.128 Then, five thousand 60/463 Then, bird-speed, from 26033 Then, Padma-bright, knowable 60.557 Then, after, two-knowable RIVE Then, after, famous 5.333 29/60 51118 60.223 Then, mountain, climbing 21.113 Then, equipment, binding 34.27 Then, I see, Bhama's 42.32 Then, after, supreme-limb Then, after, strong, by sight Then, after, by, knowable Then, by father, and by mothers 61187 Then, on auspicious-day, auspicious-22.152 Then, by hundred-sons, also 9.37 23.56 4714 3218 59.13 Then, first, right-belief 64.53 Then, Pradyumna-sun-etc. 61.39 Then, bowing, embracing 47.133 Then, by priest, quickly Then, filled-all-hopes Then, full, in months Then, he moves, Sambhu Then, bowing, Indra Then, awakened-story, in Then, for prosperity, he, in world Then, by measure-time Then, grace, I wish Then, in grace-worthy Then, said, Jina, truth 21141 2.63 Then, by Shabara-army Then, Shikari, drunk Then, cool, bringing 65.32 42.105 47 64 47117 43.94 Then, said, people, there 9.94 Then, Shankha, thus, known 1735 Then, Shankhas, assembly-sound Then, Shatrunjaya, joined 981 31.94 47198 412 62.23 Then, zero-two, wheel 60.327 Then, Shauri, by all, those 25.71 Then, holding, worship Then, then, fickle-world's Then, then, Chandra, knowing-limb Then, then, wheel, I, doing, devotion-mind, I Then, then, that-time-born Then, then, fierce-roar, Paundra Then, then, Arya-done, work Then, then, coming, Bharata Then, then, four-fold, he 38245 45.137 2132 53.31 21॥85 35.30 31486 28.19 601117 9.221 Then, then, four-thousand 601461 60189 Then, then, after-row, in Then, then, worthy, wandering 33.157 Then, then, falling, down, not-goat 33.141 Then, then, Shravaka-letter 64.54 Then, then, heard, age-old 4015 601334 Then, then, sixteen, by Then, then, conch, by great 61.42 Then, then, he, that-moment, born 47.121 Then, then, he, daughter's, that 17.15 Then, then, Sanatkumara, was 45.16 Then, then, seven, by-year 3.160 8151 19/74 1.3.31 Then, together, city, by gods Then, then, auspicious, by that Then, then, Sambhavanatha, was Then, then, Sarabhasa, went 8229 Then, then, all, world's 21.49 Then, then, lakes, four 57.19 Then, then, she, folded-hands, said 42.90 Then, then, beautiful-excellent 45123 Then, then, Suparna-sons 467 3854 Then, then, god-chief, women Then, then, god-best, to 61.11 Then, then, heaven-pleasure, men's 17.133 Then, then, own, cheating, knowing 19144 Then, then, himself, Jarasandha 52/46 12॥8 Then, then, Swayamvara-beginning Then, then, Swayamvara-end, was Then, then, Stanandhya, born 47.122 31.15
Page Text
________________ ८४२ तं प्रधृत्य भुज तं शकुन्युपदेशेन तं सा कृपावती प्राह तं स्वयंवरमालोक्य तत्कथं कथमित्युक्ते तत्कल्पव्यवहारास्यं तत्काले सत्यभामापि ७।१६२ तत्कालेऽपत्यमुत्क्षिप्य तत्कृतो शक्तिवैकल्ये २१।१५८ तत्क्षणेऽलमुदतिष्ठ तच्च दर्शनमोहान्ध ६३।५० ५८।२० तच्चरणपूजनं कृत्वा ९११८५ तच्चत्वारि सहस्राणि ४।२४३ तच्छरीरस्य पूजार्थ २७/१७ ३१।५८ तच्छ्रुत्वा जरासन्धः तच्छ्रुत्वा यादवाः सर्वे ५१/७ तरुहविटपाग्र ३६६८ तटाद् गत्वा सहस्राणि ५।४५९ तटान्तात्पञ्चनवत तीपाटितगात्रोऽहं तटे तु दक्षिणे तस्याः सरसी ततं च विततं चैव ततं चाप्यवनद्धं च ततं तस्त्रीगतं तेषां ६३।४३ ४६।३ ५४।४८ ३१।४६ २१।१३० १०।१३५ ४३।३३ ५।४३५ २१।९५ ५।२०७ ३७|१३ ८/१५९ १९।१४२ १९।१४३ ततः कच्छमहाकच्छ ९।१०४ ततः कन्या सभामध्य- १९।१३४ ५०१९० ततः कम्बलवृत्तान्तततः कल्पनिवासिन्यो २४७७ ४।१५ २१८३ Jain Education International ततः कापिष्टकल्पाये ततः किन्नरगन्धर्वततः कुन्त्याः समीपं सा४५।१३९ ततः कुबेरदत्तस्य २४/५० ततः कुपितचितोऽसौ ४६३३ ततः क्रुद्धो युधि म्लेच्छे-११.३१ ततः कृतसुसंगमे ततः कृततदाश्वासः ततः कृष्णो जगौ देव ततः केवललक्ष्मीतः ३८९ २१।७५ ६५।४७ ५९।६१ हरिवंशपुराणे ततः क्षीणकषायाख्यो ६४।५७ ततः खण्डितविवास्ते २७।१२८ ततः पञ्चसहस्राणि ६०/४६३ ततः पतप्रसौ वेगाद् २६०३३ ततः पद्मप्रभो ज्ञेयः ६०।५५७ ततः परं द्वयोज्ञेयाः RIVE ततः परं प्रसिद्धान्या ५।३३३ २९/६० ५१११८ ६०।२२३ ततः पर्वतमारुह्य २१।११३ ततः परिकरं बद्ध्वा ३४।२७ ततः पश्यामि भामाया ४२।३२ ततः परमधत्ताङ्ग ततः परबलं दृष्ट्या ततः परेण विज्ञेया ततः पित्रा च मातृम्यो ६११८७ ततः पुण्यदिने पुण्य- २२।१५२ ततः पुत्रशतेनापि ९।३७ २३।५६ ४७१४ ३२१८ ५९।१३ ततः प्रथमसम्यक्त्व ६४।५३ ततः प्रद्युम्नभान्वाद्याः ६१।३९ ततः प्रणतमाश्लिष्य ४७।१३३ ततः पुरोहितेनाशु ततः पूरितसर्वाशाः ततः पूर्णेषु मासेषु ततः प्रक्रमते शम्भु ततः प्रणम्य देवेन्द्रा ततः प्रबुद्धवृत्तान्ते ततः प्रभूत्यसौ लोके ततः प्रमितयामिनो ततः प्रसाद इच्छामि ततः प्रसादवर्येषु ततः प्राह जिनस्तत्त्वं २११४१ २।६३ ततः शाबरसेनाभिर् ततः शीकरिणं मत्तततः शीतलमानीय ६५।३२ ४२।१०५ ४७ ६४ ४७११७ ४३।९४ ततः प्राह प्रजास्तत्र ९।९४ ततः शङ्ख इति ख्यातस् १७३५ ततः शङ्खाः सभेरीकाः ततः शत्रुंजयो लग्नः ९८१ ३१।९४ ४७१९८ ४१२ ६२।२३ ततः शून्यद्वयं चक्री ६०।३२७ ततः शौरिः समस्तैस्तैः २५।७१ For Private & Personal Use Only ततश्च धृतपूजनो ततश्चपललोकस्य ततश्चन्द्र विदावाङ्ग ततश्चक्रमहं कृत्वा भक्तिचित्तोऽहं ततश्च तत्कालभवां सतचण्डरुवा पौण्ड्रो ततश्रार्यकृत् कार्य ततश्चागत्य भरते ततश्चतुर्विधे स ३८२४५ ४५।१३७ २१३२ ५३।३१ २१॥८५ ३५।३० ३१४८६ २८।१९ ६०१११७ ९।२२१ ततश्चतुःसहस्राणि ६०१४६१ ६०१८९ ततश्रात्रोत्तरश्रेण्यां ततश्वद्वर्त्य पर्यट्य ३३।१५७ ततश्च्युत्वाऽवजोऽजैव ३३।१४१ ततः श्रावकतापत्रो ६४।५४ ततः श्रुतवयोवृद्धा ४०१५ ६०१३३४ ततः षोडशभिनो ततः सङ्खेन महता ६१।४२ ततः स तत्क्षणं जातस् ४७।१२१ ततः स दुहितुस्तस्याः १७।१५ ततः सनत्कुमारोऽभूच् ४५।१६ ततः सप्तभिराधिवये ३।१६० ८१५१ १९/७४ १.३।३१ ततः समं पुरं देवैस् ततः समङ्गलं तेन ततः संभवनाथोऽभूद् ततः सरभसोयात ८२२९ ततः सर्वस्य लोकस्य २१।४९ ततः सरांसि चत्वारि ५७।१९ ततः सा प्राञ्जलिः प्राह ४२।९० ततः सुचारुवरुय ४५१२३ ततः सुपर्णकुमाराणां ४६७ ३८५४ ततः सुरपतिस्त्रियो ततः सुरवराभ्यच्यों ६१।११ ततः स्वर्गसुखं पुंसां १७।१३३ ततः स्वं वञ्चनं ज्ञात्वा १९१४४ ततः स्वयं जरासन्धः ५२/४६ १२॥८ ततः स्वयंवरारम्भे ततः स्वयंवरान्तभू ३१।१५ ततः स्तनन्धयो जातो ४७।१२२ - www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy