SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
840 Harivaṃśapurāṇe Janmanishkramaṇajñāna- 22.3 Janmāntare'pi kāṅkṣantī 45.72 Janmāntaramahāprītyā 43.219 Janānubandhavairayo yaḥ 59.6 Jambūdvīpasya yāvantaḥ 56481 Jambūdvīpatadambudhipr̥bhṛti 5.735 Jambūdvīpajagatyā ca 5.484 Jambūvṛkṣasya tasyādhaḥ 5.182 Jambūdvopavidehe'ṣṭau 60.142 Jambūdvīpavidehe yo 27.115 Jambūdvīpavidehe'nta. 60.62 Jambadvīpasya viṣkambhe 5.18 Jambūdvīpaṃ yathā kṣāraḥ 51613 Jambūdvīpā pratiṣṭhāna- 6.90 Jambūsthalasame tatra 5.188 Jayatvajayyā jinadharma- 6651 Jaya nātha jaya jyeṣṭha 59.31 Jayāntāmitāsāraṃ ca 57159 Jayanti devāḥ surasangh. 66150 Jayanti sarvaratne tu 5.726 Jaya prasīda bhartuste 59.12 Jayaḥ pulastyo vijayo 22.108 Jaya sarva jagadbando 59.32 Jayasenasya kaumārya 60514 Jaye jāsismare jāte 12.12 Jaratkumāramutpādya 317 Jaratkumāre pragate 61131 Jaranāropyamāṇastu 471106 Jarāsandhādayastuṣṭā 31.132 Jarāsandhabale tatra 50.102 Jarāsandhastataḥ prāpya 45192 Jarāsandhasutāstantra 52.28 Jarāsandho'tra samprāptaḥ 50.65 Jarāsandhasya hantāra- 26.31 Jalakrīḍāratastatra jalagarbhajaparyāptāḥ 18181 Jalajaśayanacāpais 36157 Jalaprabhavimāneśo 5.326 Jalaṃ muraj nirghosa 19॥62 Jalanidhimukharasvatara 55.83 Jalastalapathaistēṣā- 54.23 Jalastalagatākāśa- 101123 Jalātham tatra lokānā- 33149 Jalāvagāhanāyāsy 27195 Jalāvagāhanānyasya 9.126 Jalād dvikosaṃmudviddhaṃ 5.198 Javanāśvarathārūḍhaṃ 2564 Javenalagu laṅghayad 38.23 Jātakarma jinasyatās- 8.117 Jātakarmaṇi kartavye 8105 Jātakāruṇyayā'vāci 43.179 Jātabāndhavasambandhe 45.145 Jātamātramapatraṇam 211142 Jātā candraprabhā devī 601108 Jātivarṇasvaragrāma- 19.148 Jātavidyādhara śaṅkāḥ 21.15 Jātaḥ sa lāntavendro'ha-27.114 Jātaś ca kṛṣṇadaśamyāṃ 601179 Jātaḥ sarvayaso devyāṃ 23152 Jātaḥ sukharathastasmād 1819 Jātātra ślakṣṇarōmṇastvaṃ 6085 Jātānupālinī nityam 2956 Jātāsya tra tatas cyutvā 60.121 Jātīnāṃ lakṣaṇaṃ tāro 19.198 Jātu kaṃsādibhiḥ śiṣyair 3312 Jātucinmunivelāyā- 33332 Jātena tena śubhalakṣaṇa- 16.13 Jātodaramāhāsūlo 43.119 Jāte niḥkramaṇe jaine 999 Jāte yojanavistīrṇe 2066 Jāto bṛhadratho rājā 18022 Jāto'haṃ jinadharmeṇa 211151 Jātyamukta phalābhāni 620 Jānata'pi tvayā putra 17180 Jānanto vastusadbhava- 61.26 Jānāsyeva jaghanyāṃ no 21164 Jānunī mṛdunī yasyā 8.12 Jāmātṛ bhrātṛghāto'ttha- 408 Jāmbavatyā jinaḥ pṛṣṭas 60142 Jāmbavatyā vivāhena 44.16 Jāmbūnadmaye tatra 5.175 Jayate bhinnajātiyo 7.14 Jayate'tra naṭasy eva 43.126 Jayante'byudayaśrīśā 8220 Jayante cātiśītoṣṇa- 3.113 Jāyāsy jinadattāsau 34.4 Jāraseyamapanīya 63353 Jāhnvīm avatīrṇāṃ tu 44.6 Jigamiḷū tapase jina- 55.107 Jigīṣatā parān deśān 17121 Jigīṣayeva vikasan 14.18 Jitaśatruḥ kṣitau khyāto 33187 Jitārko dharmacakrākaḥ 59.72 Jitātmaparalokasya 1139 Jitakṛṣṇa balāloka- 42.10 Jina keśava rāmādīn 5138 Jinajanmābhiṣekādi 42.23 Jinadattāyikopānte 6070 Jinniṣkramaṇam dṛṣṭvā 255 Jinapādāntīke dīkṣāṃ 59.120 Jinabhāṣādhara spanda- 21113 Jinamatyāyikā pārve 601102 Jinarūpaśaro dūrāj 41153 Jinasaśanavātsalya- 11.105 Jinasaśanatattvajñā 43188 Jinaḥ śrāvakadharma ca 59.119 Jinastavavidhānākhyaḥ 10.130 Jinasamyamākālastu 60.333 Jinasya nemeścaritaṃ 66140 Jinasya nemes tridiva 37.2 Jinasya ṭekaviṃśasya 22.111 Jinārkapādasampakra- 59.80 Jinārca caityagehārca 34.11 Jināś catuḥviśatira tra 6637 Jinena kathīte tattve 5458 Jinendrakevalajñāna- 3.26 Jinendranāmagrahaṇaṃ 66.41
Page Text
________________ ८४० हरिवंशपुराने जन्मनिष्क्रमणज्ञान- २२।३ जन्मान्तरेऽपि काङ्क्षन्ती४५।७२ जन्मान्तरमहाप्रीत्या ४३।२१९ जन्मानुबन्धवैरो यः ५९।६ जम्बूद्वीपस्य यावन्तो ५६४८१ जम्बूद्वीपतदम्बुधिप्रभृति ५।७३५ जम्बूद्वीपजगत्या च ५।४८४ जम्बूवृक्षस्य तस्याधस् ५।१८२ जम्बूद्वोपविदेहेऽष्टौ ६०।१४२ जम्बूद्वीपविदेहे यो २७।११५ जम्बूद्वीपविदेहेऽन्त. ६०।६२ जम्बद्वीपस्य विष्कम्भे ५।१८ जम्बूद्वीपं यथा क्षारः ५१६१३ जम्बूद्वीपा प्रतिष्ठान- ६।९० जम्बूस्थलसमे तत्र ५।१८८ जयत्वजय्या जिनधर्म- ६६५१ जय नाथ जय ज्येष्ठ ५९।३१ जयान्तामितसारं च ५७१५९ जयन्ति देवाः सुरसंघ. ६६१५० जयन्ती सर्वरत्ने तु ५।७२६ जय प्रसीद भर्तुस्ते ५९।१२ जयः पुलस्त्यो विजयो २२।१०८ जय सर्व जगद्बन्धो ५९।३२ जयसेनस्य कौमार्य ६०५१४ जये जासिस्मरे जाते १२।१२ जरत्कुमारमुत्पाद्य ३१७ जरत्कुमारे प्रगते ६११३१ जरनारोप्यमाणस्तु ४७११०६ जरासन्धादयस्तुष्टा ३१।१३२ जरासन्धबले तत्र ५०।१०२ जरासन्धस्ततः प्राप्य ४५१९२ जरासन्धसुतास्तत्र ५२।२८ जरासन्धोऽत्र संप्राप्तः ५०.६५ जरासन्धस्य हन्तार- २६।३१ जलक्रीडारतस्तत्र जलगर्भजपर्याप्ताः १८१८१ जलजशयनचापैस् ३६१५७ जलप्रभविमानेशो ५।३२६ जलं मुरज निर्घोष १९॥६२ जलनिधिमुखरःस्वतर ५५।८३ जलस्थलपथैस्तेषा- ५४।२३ जलस्थलगताकाश- १०११२३ जलाथं तत्र लोकाना- ३३१४९ जलावगाहनायास्य २७१९५ जलावगाहनान्यस्य ९।१२६ जलाद् द्विकोशमुद्विद्धं ५।१९८ जवनाश्वरथारूढं २५६४ जवेन लघु लङ्घयद् ३८।२३ जातकर्म जिनस्यतास्- ८।११७ जातकर्मणि कर्तव्ये ८१०५ जातकारुण्ययाऽवाचि ४३।१७९ जातबान्धवसंबन्धे ४५।१४५ जातमात्रमपत्राणं २१११४२ जाता चन्द्रप्रभा देवी ६०११०८ जातिवर्णस्वरग्राम- १९।१४८ जातविद्याधरा शङ्काः २१।१५ जातः स लान्तवेन्द्रोऽह-२७।११४ जातश्च कृष्णदशम्यां ६०११७९ जातः सर्वयशो देव्यां २३१५२ जातः सुखरथस्तस्माद् १८१९ जातात्र श्लक्ष्णरोम्णस्त्वं ६०८५ जातानुपालिनी नित्यं २९५६ जातास्यत्र ततश्च्युत्वा ६०।१२१ जातीनां लक्षणं तारो १९।१९८ जातु कंसादिभिः शिष्यैर् ३३१२ जातुचिन्मुनिवेलाया- ३३३३२ जातेन तेन शुभलक्षण- १६।१३ जातोदरमहाशूलो ४३।११९ जाते निःक्रमणे जैने ९९९ जाते योजनविस्तीर्णे २०६६ जातो बृहद्रथो राजा १८०२२ जातोऽहं जिनधर्मेण २१११५१ जात्यमुक्ता फलाभानि ६२० जानतापि त्वया पुत्र १७१८० जानन्तो वस्तुसद्भाव- ६१।२६ जानास्येव जघन्यां नो २११६४ जानुनी मृदुनी यस्या ८।१२ जामातृ भ्रातृघातोत्थ- ४०८ जाम्बवत्या जिनः पृष्टस् ६०१४२ जाम्बवत्या विवाहेन ४४।१६ जाम्बूनदमये तत्र ५।१७५ जायते भिन्नजातीयो ७।१४ जायतेऽत्र नटस्येव ४३।१२६ जायन्तेऽभ्युदयश्रीशा ८२२० जायन्ते चातिशीतोष्ण- ३।११३ जायास्य जिनदत्तासौ ३४।४ जारसेयमपनीय ६३३५३ जाह्नवीमवतीर्णां तु ४४।६ जिगमिळू तपसे जिन- ५५।१०७ जिगीषता परान् देशान् १७१२१ जिगीषयेव विकसन् १४।१८ जितशत्रुः क्षितौ ख्यातो ३३१८७ जितार्को धर्मचक्राकः ५९।७२ जितात्मपरलोकस्य ११३९ जितकृष्ण बलालोक- ४२।१० जिन केशव रामादीन् ५१३८ जिनजन्माभिषेकादि ४२।२३ जिनदत्तायिकोपान्ते ६०७० जिननिष्क्रमणं दृष्ट्वा २५५ जिनपादान्तिके दीक्षां ५९।१२० जिनभाषाधरस्पन्द- २१११३ जिनमत्यायिका पार्वे ६०११०२ जिनरूपशरो दूराज् ४११५३ जिनशासनवात्सल्य- ११।१०५ जिनशासनतत्त्वज्ञा ४३१८८ जिनः श्रावकधर्म च ५९।११९ जिनस्तवविधानाख्यः १०।१३० जिनसंयमकालस्तु ६०।३३३ जिनस्य नेमेश्चरितं ६६१४० जिनस्य नेमेस्त्रिदिवा ३७।२ जिनस्य टेकविंशस्य २२।१११ जिनार्कपादसंपर्क- ५९।८० जिनार्चा चैत्यगेहार्चा ३४।११ जिनाश्चतुर्विशतिरत्र ६६३७ जिनेन कथिते तत्त्वे ५४५८ जिनेन्द्रकेवलज्ञान- ३।२६ जिनेन्द्रनामग्रहणं ६६।४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy