SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
820 Antahpurasutādinā 41.28 Antahpurasahasrāṇi 62.61 Antarbahirbhedaparigrahastē 34.105 Antarmūhūrtākālasyā- 3.124 Antarmūhūrtākolam tu 56.27 Antarmūhūrtākālena 61370 Antarmūhūrtākālena 125 Antarmūhūrtāpi labdh- 60573 Antarmūhūrtāśēṣāyuḥ 56169 Antarvatnī tadā patnī 25.11 Antarvatnī prasūtā sā 18.120 Antaśchinnataṭo bhāti 51595 Antaraḥ śūnyakālaḥ 64.101 Antarasvarasaṁyogo 19.172 Antarāntarasamsthāstu 50.110 Antarikṣē mumukṣust- 26.27 Antahitavapuryaātaḥ 33121 Antarē'tra hariḥ satyāṁ 43.15 Antareṇodayam prīti 57138 Antaḥsthānapyapāṁ patyuḥ 50.27 Antē kaunṭakajīvīrya 59.83 Antē vaiśravanaākhyaṁ tu 5.28 Antē māhendrakalpānte 34॥33 Antē sammēdamāruhya 43.214 Antē sa saṁmadavidhāyi 1675 Antyadehāḥ prakṛtyaiva 42.22 Andhāḥ paśyanti rūpāṇi 5977 Annapānanirodhastū 58.165 Annam pānāṁ ca susthāpya 62.11 Anyathā kathāmūtkhata- 43169 Anyathā cintayatyēṣa 45484 Anyathā tu vitīrṇāyāś 42162 Anyathā dēvarājasya 61178 Anyadāgatya saṁghēna 43.104 Anyadā chaityapūjārtha 6083 Anyadā tu vibuddho'so 24.67 Anyadā tu vīnīto'sau 47131 Anyadā nārado'vādi 44.3 Anyadānyabhavopātṭa- 28026 Harivaṁśapurāṇē anyadā puravṛddhāstē 19.14 Aparottaradigbhāgē 5.210 Anyadā mātṛputrāstē 21.166 Aparyāptāḥ punaḥ sattvā 1879 Anyadā munipūjārtha 43.151 Apaśyat sa vidūrēṇa 47.101 Anyadā viharan prāptaḥ 9.205 Apaśyantī pati śiṣyān 17.44 Anyadā śrutaparāsthāḥ. 2015 Api kriyētāpi paraḥ 61.106 Anyadāṣṭāpadam yāto 1987 Api nyāyaviduttathāu 311100 Anyasyāpi cha durbodha- 43.114 Apātayad dhvajaṁ chatraṁ 31185 Anyāymamubhayan chaita- 29.18 Apūrvakaraṇo bhūtvā 56.89 Anyāṁ nāgaguhāṁ yātaś 47642 Apūrvasusvapnaviloka- 35.14 Anyānapī cha kanyāya 31132 Apūrvāḥ sarvatō rakṣā 8209 Anyēdhurghmaṇiddyōta- 52.1 Apūrvēyamahaō bhikṣā 45.112 Anyē'pi bahuvō bhavyā 65.25 Apṛchchacca vibuddho'sau 3030 Anyēṣāmāpi yadyēṣā 18.169 Apṛchchatsūmatirmantri 14153 Anyēṣāmāpi pūrvāṇāṁ 10187 Apṛthaglakṣaṇairyukta 19.180 Anyēṣāmāparāhuṁ tāṁ 60.218 Apramattaguṇasthāna- 56151 Anyonyagandhamāsōḍhu- 3.17.। Apramṛṣṭāpradrṣṭāyāṁ 5873 Anyo'nyadṛṣṭisaṁpāta- 31142 Apraśastamapohyāsā 56.2 Anyo'nyasya tadā śaktaṁ 7.98 Aprākṣīt pūrvajanmāni 18.111 Anyo'nyaprembaddhasya 29169 Abādhitaḥ punāyē 171103 Anyonyākṣēpiṇōryuddhaṁ 52.47 Abbhākṣā vāyubhakṣāścha 33133 Anyo'nyānupravēśēna 77 । Abravīd balirāśritya 20121 Anyo'nyāṅgasamāsāṅgāt 30.19 Abhagnōtsāhamālokya 18.166 Anyonyābhimukhādēśā 52557 Abhaṇīdgaṇamukhāścha 2012 Anyo'nyāhvānapurva tē 51415 Abhavadūrdhvamudāramudāravaḥ55.111 Anvayē tanujātēyaṁ 233149 ।। Abhavadasyā mahāgiri- 15159 Anvavāyē'smadīyē'nyā 2652 Abhavadasyā purasyā tu 15.23 Apākārē pravṛttastvā- 52179 Abhayaṁ naḥ pradāya tvam 19.15 Aparājita ityādyā 18.25 । Abhaviṣyadībhakrīḍā 19॥66 Aparājitaṁ khya- 5760 Abhāṣakāntayośchāpi 5.474 Aparājita ityākhyā 34.5.। Abhicandra ihākhyāto 18.14 Aparādyāstvamī vēdyāḥ 5.246 Abhitaḥ svākhyayā dvau taṁ 57.92 Aparādyāstvimē proktā 5.252 Abhinna nijamaryādā 4712 Apathanipātapātanghanā 49.44 Abhipataduragēndra 36.31 Apadhyānaṁ jayaḥ svasya 58.149 Abhipatadarihastāt 36.45 Apanyāsāḥ kadāchits 194259 Apnīya tanōḥ sarva 2.52 Abhirāmaḥ sa rāmākhyā 32.10 Aparasyāmilādēvī 5712 Abhirūpo'timugdhō'ya- 19.131 Aparārṇavamāsṛtya 4045 Abhirūpatamāḥ sarvē 33.134 Aparēbhyō vidēhēbhyō 2713 Abhirūpatarāṁ kanyāṁ 601128
Page Text
________________ ८२० अन्तःपुरसुतादीना ४१।२८ अन्तःपुरसहस्राणि ६२।६१ अन्तर्बहिर्भेदपरिग्रहास्ते ३४।१०५ अन्तर्मुहूर्तकालस्या- ३।१२४ अन्तर्मुहूर्तकोलं तु ५६।२७ अन्तर्मुहूर्तकालेन ६१३७० अन्तर्मुहूर्तकालेन १२५ अन्तर्मुहूर्तमपि लब्ध- ६०५७३ अन्तर्मुहूर्तशेषायुः ५६१६९ अन्तर्वत्नी तदा पत्नी २५।११ अन्तर्वत्नी प्रसूता सा १८।१२० अन्तश्छिन्नतटो भाति ५१५९५ अन्तरः शून्यकालः ६४।१०१ अन्तरस्वरसंयोगो १९।१७२ अन्तरान्तरसंस्थास्तु ५०।११० अन्तरिक्षे मुमुक्षुस्त- २६।२७ अन्तहितवपुर्यातः ३३१२१ अन्तरेऽत्र हरिः सत्यां ४३।१५ अन्तरेणोदयं प्रीति ५७१३८ अन्तःस्थानप्यपां पत्युः ५०।२७ अन्ते कौन्तकजिवीर्य ५९।८३ अन्ते वैश्रवणाख्यं तु ५।२८ अन्ते माहेन्द्रकल्पान्ते ३४॥३३ अन्ते संमेदमारुह्य ४३।२१४ अन्ते स संमदविधायि १६७५ अन्त्यदेहः प्रकृत्यैव ४२।२२ अन्धाः पश्यन्ति रूपाणि ५९७७ अन्नपाननिरोधस्तु ५८।१६५ अन्नं पानं च सुस्थाप्य ६२।११ अन्यथा कथमुत्खात- ४३१६९ अन्यथा चिन्तयत्येष ४५४८४ अन्यथा तु वितीर्णायाश् ४२१६२ अन्यथा देवराजस्य ६११७८ अन्यदागत्य संघेन ४३।१०४ अन्यदा चैत्यपूजार्थ ६०८३ अन्यदा तु विबुद्धोऽसो २४।६७ अन्यदा तु विनीतोऽसौ ४७१३१ अन्यदा नारदोऽवादि ४४।३ अन्यदान्यभवोपात्त- २८०२६ हरिवंशपुराणे अन्यदा पुरवृद्धास्ते १९।१४ अपरोत्तरदिग्भागे ५।२१० अन्यदा मातृपुत्रास्ते २१।१६६ अपर्याप्ताः पुनः सत्त्वा १८७९ अन्यदा मुनिपूजार्थ ४३।१५१ अपश्यत् स विदूरेण ४७।१०१ अन्यदा विहरन् प्राप्तः ९।२०५ अपश्यन्ती पति शिष्यान् १७।४४ अन्यदा श्रुतपारस्थः. २०१५ अपि क्रियेतापि परः ६१।१०६ अन्यदाष्टापदं यातो १९८७ अपि न्यायविदुत्तस्थौ ३१११०० अन्यस्यापि च दुर्बोध- ४३।११४ अपातयद् ध्वजं छत्रं ३११८५ अन्याय्ममुभयं चैत- २९।१८ अपूर्वकरणो भूत्वा ५६।८९ अन्यां नागगुहां यातश् ४७६४२ अपूर्वसुस्वप्नविलोक- ३५।१४ अन्यानपि च कन्याय ३११३२ अपूर्वः सर्वतो रक्षा ८२०९ अन्येधुर्घमणिद्योत- ५२।१ अपूर्वेयमहो भिक्षा ४५।११२ अन्येऽपि बहवो भव्या ६५।२५ अपृच्छच्च विबुद्धोऽसौ ३०३० अन्येषामपि यद्येषा १८।१६९ अपृच्छत्सुमतिर्मन्त्री १४१५३ अन्येषामपि पूर्वाणां १०१८७ अपृथग्लक्षणैर्युक्ता १९।१८० अन्येषामपराहुं तां ६०।२१८ अप्रमत्तगुणस्थान- ५६१५१ अन्योन्यगन्धमासोढु- ३।१७।। अप्रमृष्टाप्रदृष्टायां ५८७३ अन्योऽन्यदृष्टिसंपात- ३११४२ अप्रशस्तमपोह्यासा ५६।२ अन्योऽन्यस्य तदा शक्तं ७।९८ अप्राक्षीत् पूर्वजन्मानि १८।१११ अन्योऽन्यप्रेमबद्धस्य २९१६९ अबाधितः पुनाये १७११०३ अन्योन्याक्षेपिणोर्युद्धं ५२।४७ अब्भक्षा वायुभक्षाश्च ३३१३३ अन्योऽन्यानुप्रवेशेन ७७ । अब्रवीद् बलिराश्रित्य २०१२१ अन्योऽन्याङ्गसमासङ्गात् ३०।१९ अभग्नोत्साहमालोक्य १८।१६६ अन्योन्याभिमुखादेशा ५२५५७ अभणीद्गणमुख्यश्च २०१२ अन्योऽन्याह्वानपूर्व ते ५१४१५ अभवदूर्ध्वमुदारमुदारवः५५।१११ अन्वये तनुजातेयं २३३१४९ ।। अभवदस्य महागिरि- १५१५९ अन्ववायेऽस्मदीयेऽन्या २६५२ अभवदस्य पुरस्य तु १५।२३ अपकारे प्रवृत्तस्त्व- ५२१७९ अभयं नः प्रदाय त्वं १९।१५ अपराजित इत्याद्या १८।२५ । अभविष्यदिभक्रीडा १९॥६६ अपराजितम ख्य- ५७६० अभाषकान्तयोश्चापि ५।४७४ अपराजित इत्याख्या ३४।५।। अभिचन्द्र इहाख्यातो १८।१४ अपराद्यास्त्वमी वेद्याः ५।२४६ अभितः स्वाख्यया द्वौ तं ५७।९२ अपराद्यास्त्विमे प्रोक्ता ५।२५२ अभिन्ननिजमर्यादा ४७१२ अपथनिपातपातनघना ४९।४४ अभिपतदुरगेन्द्र ३६।३१ अपध्यानं जयः स्वस्य ५८।१४९ अभिपतदरिहस्तात् ३६।४५ अपन्यासः कदाचित्स १९४२५९ अभिभूयाबभौ धाम्ना ३३४ अपनीय तनोः सर्व २।५२ अभिरामः स रामाख्या ३२।१० अपरस्यामिलादेवी ५७१२ अभिरूपोऽतिमुग्धोऽय- १९।१३१ अपरार्णवमासृत्य ४०४५ अभिरूपतमाः सर्वे ३३।१३४ अपरेभ्यो विदेहेभ्यः २७१३ अभिरूपतरां कन्यां ६०११२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy