SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Translation: **738** **Shantinatha** * 800 **Purvīṇa** (previous holders of the vow) * 41,800 **Shikṣakāḥ** (teachers) * 3,000 **Avadhijñānī** (knowers of the Avadhi knowledge) * 4,000 **Kevalajñānī** (knowers of the Kevala knowledge) * 6,000 **Vaikriyā** (possessors of the Vaikriyā power) * 4,400 **Vipulamatimanahparyayajñānī** (knowers of the Vipulamatimanahparyayajñāna) * 2,400 **Vādī** (debators) **Kunthunatha** * 700 **Purvīṇa** * 40,150 **Shikṣakāḥ** * 2,500 **Avadhijñānī** * 3,200 **Kevalajñānī** * 5,100 **Vaikriyā** * 3,350 **Vipulamatimanahparyayajñānī** * 2,000 **Vādī** **Aranatha** * 610 **Purvīṇa** * 35,835 **Shikṣakāḥ** * 2,800 **Avadhijñānī** * 2,800 **Kevalajñānī** * 4,300 **Vaikriyā** * 2,050 **Vipulamatimanahparyayajñānī** * 1,600 **Vādī** **Mallinatha** * 750 **Purvīṇa** * 29,000 **Shikṣakāḥ** * 2,200 **Avadhijñānī** * 2,650 **Kevalajñānī** * 1,400 **Vaikriyā** * 2,200 **Vipulamatimanahparyayajñānī** * 2,200 **Vādī** **Muni Suvratanatha** * 500 **Purvīṇa** * 21,000 **Shikṣakāḥ** * 1,800 **Avadhijñānī** * 1,800 **Kevalajñānī** * 2,200 **Vaikriyā** * 1,500 **Vipulamatimanahparyayajñānī** * 1,200 **Vādī** **Naminatha** * 450 **Purvīṇa** * 12,600 **Shikṣakāḥ** * 1,600 **Avadhijñānī** * 1,600 **Kevalajñānī** * 1,500 **Vaikriyā** * 1,250 **Vipulamatimanahparyayajñānī** **Notes:** * **Purvīṇa** refers to those who have held the vow of non-violence in the past. * **Shikṣakāḥ** are teachers who guide others on the path of Jainism. * **Avadhijñānī** are those who possess the Avadhi knowledge, which allows them to see past, present, and future. * **Kevalajñānī** are those who have attained Kevala Jnana, the ultimate knowledge, and are omniscient. * **Vaikriyā** are those who possess the Vaikriyā power, which allows them to transform their bodies and objects. * **Vipulamatimanahparyayajñānī** are those who possess the Vipulamatimanahparyayajñāna, which allows them to know the thoughts and feelings of others. * **Vādī** are those who engage in debates and discussions on Jain philosophy.
Page Text
________________ ७३८ हरिवंशपुराणे पूर्विणोऽष्टशती शान्तेरष्टशत्यत्र शिक्षकाः । चत्वारिंशत्सहस्रवेक त्रिसहस्रीगणः परः ॥४०७।। चत्वारि षट (च)चत्वारिद्वे सहस्र चतुःशती । कुन्थोस्तु सप्तशत्येव पूर्विणः शिक्षकाः पुनः ॥४०८|| चत्वारिंशत्सहस्राणि त्रीणि पञ्चाशता शतम् । सावधिः पञ्चशत्या तु द्वे सहस्र गणो मतः ।।४०९॥ त्रिसहस्री द्विशत्या तु गणः केवलिनां स्मृतः । शतकं वैक्रियाः पञ्च सहस्राणि च संमताः ॥४१०।। त्रिशत्या त्रिसहस्री तु पञ्चाशद्विपुलेश्वराः । वादिनां जितवादानां सहस्रद्वितयी मता ॥४१॥ 'पूज्याः पूर्वभृतोऽरस्य षट्शती तु दशोत्तरा । शैक्षास्तु पञ्चायत्रिंशत्सहस्ररष्टभिः शतः ॥४१२॥ पञ्चत्रिंशन्मताः सर्वे सावधिः परिषत्पुनः । सकेवलावधि या द्विसहस्त्यष्टशत्यपि ॥४१३॥ वैक्रियास्तु सहस्राणि चत्वारि त्रिशती तथा । सहस्र पञ्चपञ्चाशन्मत्या विपुल यान्विताः ॥४१४॥ शतानि षोडशैव स्युदिन : पटुवादिनः । मल्लेस्तु पूर्विणः सर्वे पञ्चाशत् सप्तशत्यपि ॥४१५।। एकान्नत्रिंशदुद्दिष्टाः सहस्राणि तु शिक्षकाः । द्वाविंशतिः शतानि स्युर्मुनयोऽवधिचक्षुषः ।।४१६।। सहस्रे षट् च शत्यामा पञ्चाशच सकेवलाः । चतुःशत्या सहस्रं तु वैक्रियाः यतयो मताः ॥११७१। द्वे सहस्रे शते द्वे च मता विपुलबुद्धयः । तावन्त एव जेतारो. वादिनः प्रतिवादिनाम् ॥५१॥ मुनिसुव्रतनाथस्य पूर्विणः पञ्चशत्यभूत् । शिक्षकाः शिक्षया युक्ताः सहस्राण्येकविंशतिः ॥४१९।। अष्टादश शतान्येव मताः सावधिकेवलाः । द्वाविंशतिः पञ्चदश द्वादशैतान्यत: परे ॥४२०॥ पञ्चाशता शतानि स्यश्चत्वारि नमिपूर्विणः । षडमिः शतैः सहस्राणि द्वादशैव तु शिक्षकाः ॥१२॥ शतानि षोडश ख्याताः केवलावधिलोचनाः । वैक्रियास्तु शतानि स्युस्तथा पञ्चदशेव तु ॥४२२।। शान्तिनाथके समवसरण में आठ सौ पूर्वधारी, इकतालीस हजार आठ सौ शिक्षक, तीन हजार अवधिज्ञानी, चार हजार केवलज्ञानी, छह हजार विक्रिया ऋद्धिके धारक, चार हजार विपुलमतिमनःपर्ययज्ञानी और दो हजार चार सो वादी थे। कुन्थुनाथके समवसरणमें सात सौ पूर्वधारी, तैंतालीस हजार एक सौ पचास शिक्षक, दो हजार पाँच सौ अवधिज्ञानी, तीन हजार दो सौ केवली, पांच हजार एक सौ विक्रिया ऋद्धिके धारक, तीन हजार तीन सौ पचास विपुलमतिमनःपर्ययज्ञानी और दो हजार वादोंको जीतनेवाले वादी थे ।।४०७-४११|| अरनाथके समवसरणमें छह सौ दस पूर्वधारी, पैंतीस हजार आठ सौ पैंतीस शिक्षक, दो हजार आठ सौ अवधिज्ञानी, इतने ही केवलज्ञानी, चार हजार तीन सो विक्रिया ऋद्धिके धारक, दो हजार पचपन विपुलमतिमनःपर्ययज्ञानी और सोलह सौ उत्तम वाद करनेवाले वादो थे। मल्लिनाथके समवसरणमें सात सौ पचास पूर्वधारी, उनतीस हजार शिक्षक, बाईस सौ अवधिज्ञानी, दो हजार छह सौ पचास केवलज्ञानी, एक हजार चार सौ विक्रिया ऋद्धिके धारक, दो हजार दो सौ विपुलमतिमनःपर्ययज्ञानी और उतने ही प्रतिवादियोंको जीतनेवाले वादी थे ॥४१२-४१८! मुनि सुव्रतनाथके समवसरणमें पाँच सौ पूर्वधारो, इक्कीस हजार शिक्षासे युक्त शिक्षक, अठारह सौ अवधिज्ञानी, अठारह सौ केवलज्ञानी, बाईस सो विक्रिया ऋद्धिके धारक, पन्द्रह सौ विपुलमतिमनःपर्ययज्ञानी और बारह सौ वादो थे ।।४१९-४२०।। नमिनाथके समवसरणमें चार सौ पचास पूर्वधारी, बारह हजार छह सौ शिक्षक, सोलह सौ अवधिज्ञानो, सोलह सौ केवलज्ञानी, पन्द्रह सौ विक्रिया ऋद्धि के धारक, बारह सौ पचास १. पूज्य: म.। २. लोचनाः म.। ३. नमिपविता: म. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy