SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Chapter 124 There are eighty-four lakh, seventy thousand, twenty-three vimanas in the heavens. The **Ritu** is the first **Indraka** (heavenly palace). There are sixty-three **Indraka** vimanas in each of its four directions. Each subsequent **Indraka** has one less vimana. The **Soudharma** and **Aishana** heavens, the first two, have thirty-one **Indraka** vimanas each: 1. **Ritu**, 2. **Vimala**, 3. **Chandra**, 4. **Valgu**, 5. **Veera**, 6. **Aruna**, 7. **Nandan**, 8. **Nalin**, 9. **Kanchana**, 10. **Rohita**, 11. **Chanchal**, 12. **Marut**, 13. **Riddhi-ish**, 14. **Vaidurya**, 15. **Ruchka**, 16. **Ruchira**, 17. **Aaka**, 18. **Sphatika**, 19. **Tapaniya**, 20. **Megha**, 21. **Bhadra**, 22. **Haridra**, 23. **Padma**, 24. **Lohitaksha**, 25. **Vajra**, 26. **Nandya-avarta**, 27. **Prabhankara**, 28. **Prashtaka**, 29. **Jaga**, 30. **Mitra**, and 31. **Prabha**. The **Sanat-kumara** and **Maheindra** kalpas have seven **Indraka** vimanas: 1. **Anjana**, 2. **Vanamala**, 3. **Naga**, 4. **Garuda**, 5. **Langala**, 6. **Balabhadra**, and 7. **Chakra**. The **Brahma** loka has four **Indraka** vimanas: 1. **Arishta**, 2. **Deva-sangita**, 3. **Brahma**, and 4. **Brahma-uttar**. The **Lantava** has two **Indraka** vimanas: 1. **Brahma-hridya** and 2. **Lantava**. The **Maha-shukra** has one **Indraka** vimana: **Shukra**. The **Sahasraara** has one **Indraka** vimana: **Shatakhya**. The **Anata** has three **Indraka** vimanas: 1. **Anata**, 2. **Pranata**, and 3. **Pushpaka**. The **Achyuta** has three **Indraka** vimanas: 1. **Sanukara**, 2. **Arna**, and 3. **Achyuta**. The **Adho-graivaika** has three **Indraka** vimanas: 1. **Sudarshana**, 2. **Amogha**, and 3. **Suprabuddha**. The **Madhya-praveya** has three **Indraka** vimanas: 1. **Yashodhara**, 2. **Subhadra**, and 3. **Suvishala**. The **Urdhva-praveya** has three **Indraka** vimanas: 1. **Sumana**, 2. **Saumanasya**, and 3. **Priti-kara**. There is one **Indraka** vimana called **Aditya** in the middle of the ten **Anudisha** vimanas. There is one **Indraka** vimana called **Sarvartha-siddhi** in the five **Anuttar** vimanas. The **Soudharma** heaven has thirty-two lakh vimanas. The **Aishana** heaven has twenty-eight lakh vimanas. There are nine **Anudisha** vimanas: 1. **Aditya**, 2. **Achi**, 3. **Achimali**, 4. **Vairochana**, 5. **Prabhasa**, 6. **Achi-prabha**, 7. **Achim-adhya**, 8. **Achi-ravarta**, and 9. **Achi-visishta**. There are five **Anuttar** vimanas: 1. **Vijay**, 2. **Vaijayanta**, 3. **Jayanta**, 4. **Aparajita**, and 5. **Sarvartha-siddhi**. The **Anudisha** and **Anuttar** vimanas each have one **Patala** (level). The **Eshta-prag-bhar-bhumi** is the final level, marking the end of the **Urvaloka**.
Page Text
________________ १२४ हरिवंशपुराणे लक्षाः स्वर्गविमानानामशीतिश्चतुरुत्तरा । नवत्या च सहस्राणि सप्त त्रिविंशदेव च ॥४॥ त्रिषष्टिपटलानि स्युः त्रिषष्टीन्द्रकसंहतिः । पटलानां तु मध्येऽसावूर्वावल्या व्यवस्थिता ॥४२॥ ऋतुमादोन्द्रकं प्राहुस्त्रिषष्टिस्तस्य दिक्षु च । विमाना न्यूनता तेषामेकैकस्योत्तरेषु च ॥४३॥ तेवामृतुविमानं स्याद् विमलं चन्द्रनामकम् । वल्गुवीराभिधानं च तथैवारुणसंज्ञकम् ॥४४॥ नन्दनं नलिनं चैव काञ्चनं रोहितं ततः । चञ्चन्मारुतमृद्धीशं वैडूय रुचकं तथा ॥४५॥ रुचिरं च तथा च स्फटिक तपनीयकम् । मेघ भद्रं च हारिद्रं पद्मसंज्ञं ततः परम् ।।४६।। लोहिताक्षं च वज्रं च नन्द्यावर्त प्रभङ्करम् । प्रष्टकं च जगन्मित्रं प्रमाख्यं चाराकल्पयोः ॥४७॥ अञ्जनं वनमालं च नागं गरुडसंज्ञकम् । लागलं बलभद्रं च चक्रं च परकल्पयोः ॥४॥ अरिष्टदेवसंमोतं ब्रह्मब्रह्मोत्तरद्वयम् । ब्रह्मलोकेऽपि चत्वारि लक्ष येदिन्द्र काणि तु ॥४९।। लान्तवे ब्रह्महृदयं लान्तवं च द्वयं विदुः । शुक्रमेकं महाशुक्रे सहस्रारे शतारकम् ॥५०॥ आनतं प्राणताख्यं च पुष्पकं चानते त्रयम् । अच्युते सानुकारं स्यादारणं चाच्युतं त्रयम् ॥५॥ सुदर्शनममोघं च सुप्रबुद्धमधस्त्रयम् । यशोधरं सुभद्रं च सुविशालं च मध्यमे ॥५२॥ सुमनः सौमनस्यं च प्रीतिंकरमितीरितम् । ऊर्ध्वग्रेवेयकेऽप्येवमिन्द्रकत्रितयं तथा ॥५३॥ मध्ये चानुदिशाख्यानामादित्यमिति चेन्द्रकम् । सर्वार्थसिद्धिसंशं तु पञ्चानुत्तरमध्यमम् ॥५४॥ सौधर्म च विमानानां लक्षा द्वात्रिंशदीरिताः। अष्टाविंशतिरैशाने तृतीये द्वादशैव ताः ॥५५॥ नौ अनुदिश* और अनुदिशोंके आगे पाँच अनुत्तर विमान हैं। अनुदिश और अनुत्तर विमानोंका एक-एक पटल है । अन्तमें ईषत्प्राग्भार भूमि है। उसीके अन्त तक ऊर्वलोक कहलाता है ॥४०॥ स्वर्गोंके समस्त विमान चौरासी लाख संत्तानबे हजार तेईस हैं ।।४१।। इनमें त्रेसठ पटल और त्रेसठ ही इन्द्रक विमान हैं। इन्द्रक विमानोंका समूह पटलोंके मध्यमें ऊर्ध्व रूपसे स्थित है ।।४२॥ आदि इन्द्रकका नाम ऋतु है उसकी चारों दिशाओंमें त्रेसठ-वेसठ श्रेणीबद्ध विमान हैं और आगे प्रत्येक इन्द्रकमें एक-एक विमान कम होता जाता है ॥४३।। सौधर्म और ऐशान नामक प्रारम्भके दो स्वर्गों में १ ऋतु, २ विमल, ३ चन्द्र, ४ वल्गु, ५ वीर, ६ अरुण, ७ नन्दन, ८ नलिन, ९ कांचन, १० रोहित, ११ चंचल, १२ मारुत, १३ ऋद्धीश, १४ वैडूर्य, १५ रुचक, १६ रुचिर, १७ अकं, १८ स्फटिक, १९ तपनीयक, २० मेघ, २१ भद्र, २२ हारिद्र, २३ पद्म, २४ लोहिताक्ष, २५ वज्र, २६ नन्द्यावतं, २७ प्रभंकर, २८ प्रष्टक, २९ जग, ३० मित्र और ३१ प्रभा ये इकतीस पटल हैं।।४४-४७|| सानत्कुमार और माहेन्द्र कल्पमें १ अंजन, २ वनमाल, ३ नाग, ४ गरुड़, ५ लांगल, ६ बलभद्र और ७ चक्र ये सात इन्द्रक विमान हैं ॥४८॥ ब्रह्म लोकमें १ अरिष्ट, २ देवसंगीत, ३ ब्रह्म और ४ ब्रह्मोतर ये चार इन्द्रक विमान हैं ।।४९।। लान्तवमें १ ब्रह्महृदय और २ लान्तब ये दो इन्द्रक विमान हैं। महाशुक्रमें १ शुक्र, सहस्रारमें १ शताख्य, आनतमें १ आनत, २ प्राणत और ३ पुष्पक ये तीन, अच्युतमें १ सानुकार, २ आरण और ३ अच्युत ये तीन इन्द्रक विमान हैं॥५०-५१।। अधोग्रैवैयकमें १ सुदर्शन, २ अमोघ और ३ सुप्रबुद्ध ये तीन, मध्य प्रवेयकमें १ यशोधर, २ सुभद्र और ३ सुविशाल ये तीन और ऊर्ध्व-प्रैवेयकमें १ सुमन, २ सौमनस्य और ३ प्रीतिकर ये तीन इन्द्रक विमान हैं ।।५२-५३।। दशोंके मध्य में आदित्य नामका एक इन्द्रक विमान है और पांच अनुत्तरोंमें सर्वार्थसिद्धि नामका एक इन्द्रक विमान है ॥५४॥ सौधर्म स्वर्गमें बत्तीस लाख, ऐशानमें अट्ठाईस लाख, १. ८४९७०२३ विमानानि । २. ऋतुम् + आदि + इन्द्रकम् इतिच्छेदः । * नव-अनुदिश-१ आदित्य, २ अचि, ३ अचिमाली, ४ वैरोचन, ५ प्रभास, ६ अचि-प्रभ, ७ अचिमध्य, ८ अचिरावर्त, ९ अचि-विशिष्ट ।। अनुत्तर विमान-१ विजय, २ वैजयन्त, ३ जयन्त, ४ अपराजित, ५ सर्वार्थ सिद्धि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy