SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ જૈનદર્શનમાં સમ્યગ્દર્શન મતિજ્ઞાન કેવળજ્ઞાન १०. अस्ति सर्वज्ञः सुनिश्चितासंभवबाधकप्रमाणत्वात् । मे४, पृ.५३७ ११. जैन दर्शन, महेन्द्रकुमार, पृ.३१३ । १२. वृत्तयः पच्चतय्यः क्लिष्टा अक्लिष्टाः । योगसूत्र, १.५ ૧૩. કેવળ નિજસ્વભાવનું અખંડ વર્તે જ્ઞાન; કહીએ કેવળજ્ઞાન તે દેહ છતાં નિર્વાણ. આત્મસિદ્ધિશાસ્ત્ર, ગાથા ૧૧૩ १४. ववहारोऽभूदत्थो भूदत्थो देसिदो दु सुद्धणयो । समयसार, १३ १५. भयभेरवसुत्त, मज्झिमनिकाय (= म.नि.) १६. तेविज्जवच्छसुत्त, म.नि. १७. History of Buddhist Thought, E.J. Thomas, p.149 १८. Studies in the Origins of Buddhism, G.C. Pande, 1983, p.458 fn.77 १८. ... सर्वथा विवेकख्यातेः धर्ममेघः समाधिः। योगसूत्र, ४.२९ २०. तद्धर्ममेघाख्यं ध्यानं परमं प्रसङ्ख्यानं विवेकख्यातेरेव पराकाष्ठा इति योगिनो वदन्ति । योगवार्तिक, १.२ २१. ततः क्लेशकर्मनिवृत्तिः । योगसूत्र, ४.३० । तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति, कुशला अकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति, 'क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्ता भवति । योगभाष्य, ४.३० २२. तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् । योगसूत्र, ३.५४ । सर्वविषयत्वान्नास्य किश्चिदविषयीभूतमित्यर्थः । सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्व पर्यायैः सर्वथा जानातीत्यर्थः । अक्रममित्येकक्षणोपारूढं सर्वं सर्वथा गृह्णातीत्यर्थः । एतद् विवेकजं ज्ञानं परिपूर्णम् । योगभाष्य, ३.५४ २३. क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम् । योगसूत्र, ३.५२ कैवस्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः । ते हि त्रीणि बन्धनानि छित्त्वा कैवल्यं प्राप्ताः । ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी । स तु सदैव मुक्तः सदैवेश्वरः । योगभाष्य, १.२४ ... प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिकः उत्कर्षः...। योगभाष्य, १.२४ २६. एतस्यामवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य वा विवेकजज्ञानभागिन इतरस्य वा । योगभाष्य, ३.५५ २७. अधर्म-मिथ्याज्ञान-प्रमादहान्या धर्म-ज्ञान-सम्प्रधिसम्पदा च विशिष्टमात्मान्तरमीश्वरः । न्यायभाष्य, ४.१.२१ २८. बहिश्च विविक्तचित्तो विहरन्मुक्त इत्युच्यते । न्यायभाष्य, ४.१.६४ २८. योगी खलु ऋद्धौ प्रादुर्भूतायां विकरणधर्मा निर्माय सेन्द्रियाणि शरीरान्तराणि तेषु युगपद् ज्ञेयानि उपलभते । न्यायभाष्य, ३.२.१९ । ४यंत मन नीयन वयनी । संहलमा नचपात्र छ: योगी हि योगद्धिसिद्ध्या विहितनिखिलनिजधर्माधर्मकर्मा निर्माय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001269
Book TitleJain Darshanma Shraddha Matigyan ane Kevalgyanni Vibhavana
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherBholabhai Jesingbhai Adhyayan Sanshodhan Vidyabhavan
Publication Year2000
Total Pages72
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy