SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 82 प्रशमरस्यन्तर्गतसुभाषितानि ४४. सद्भिः सुपरिगृहीतं यत्किञ्चिदपि प्रकाशतां याति । मलिनोऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्थः ॥१०॥ ४५. सम्यक्त्वज्ञानचारित्रसम्पदः साधनानि मोक्षस्य । तास्वेकतराभावेऽपि मोक्षमार्गोऽप्यसिद्धिकरः ॥२३०॥ ४६. सर्वविनाशाश्रयिण: सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ।।२९।। ४७. स्नानाङ्गरागवर्तिकवर्णकधूपाधिवासपटवासैः । गम्धभ्रमितमनस्को मधुकर इव नाशमुपयाति ॥४३॥ ४८. स्नेहाभ्यक्तशरीरस्य रेणुना ग्लिप्यते यथा गात्रम् रागद्वेषकिलन्नस्य कर्मबन्धो भवत्येवम् ॥५५॥ ४९. स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुख न परवशं न व्ययप्राप्तम् ॥२३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001259
Book TitlePrashamratiprakaran
Original Sutra AuthorUmaswati, Umaswami
AuthorYajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages180
LanguageEnglish, Sanskrit
ClassificationBook_English, Principle, & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy