SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ बावन सूक्ति त्रिवेणी १५. चउविहे संजमे-- मणसंजमे, वइसंजमे, कायसंजमे, उवगरणसंजमे । --४।२ १६. पव्वयराइसमाणं कोहं अणुपविठे जीवें कालं करेइ रइएसु उववज्जति । --४१२ १७. सेलथंभसमाणं माणं अणुपविठे जीवे कालं करेइ गैरइएसु उववज्जति । --४/२ १८. वंसीमूलकेतणासमाणं मायं अणुपविढे जीवे कालं करेइ रइएसु उववज्जति । --४।२ १९. किमिरागरत्तवत्थसमाणं लोभं अणुपविढे जीवे कालं करेइ नेरइएसु उववज्जति । -४१२ २०. इह लोगे सुचिन्ना कम्मा इहलोगे सुहफलविवागसंजुत्ता भवंति । इह लोगे सुचिन्ना कम्मा परलोगे सुहफलविवागसंजुत्ता भवंति । -४।२ चत्तारि पुप्फा-- रूवसंपन्ने णामं एगे णो गंधसंपन्ने । गंधसंपन्ने णामं एगे नो रूवसंपन्ने । एगे रूवसंपन्ने वि गंधसंपन्ने वि । एगे णो रूवसंपन्ने णो गंधसंपन्ने । एवमेव चत्तारि पुरिसजाया । २२. अट्ठकरे णामं एगे णो माणकरे । माणकरे णामं एगे णो अट्ठकरे । एगे अट्ठ करे वि माणकरे वि । एगे णो अट्ठ करे, णो माणकरे । -४१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001258
Book TitleSukti Triveni
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1988
Total Pages265
LanguageHindi
ClassificationBook_Devnagari, Literature, Canon, & Agam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy