SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी दो सौ अट्ठाईस ८. सयस्स वि य णं कुडुंबस्स मेढीपमाणं, आहारे, आलंबणं, चक्खू । । -उपासक दशा ११५ ९. कालं अणवकंखमाणे विहरइ । --उपा० ११७३ १०. संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । --उपा० ११७६ ११. भारिया धम्मसहाइया, धम्मविइज्जिया, धम्माणुरागरत्ता समसुहदुक्खसहाइया । --उपा० ७२२।७ १२. जलबुब्बुयसमाणं कुसग्गजलबिंदुचंचलं जीवियं । --औपपातिक सूत्र २३ । १३. निरुवलेवा गगणमिव, निरालंबणा अणिलो इव ।। --औप० २७ १४. अजियं जिणाहि; जियं च पालेहि । -औप० ५३ १५. सुचिण्णा कम्मा सुचिण्णफला भवंति । दुचिण्णा कम्मा दुचिण्णफला भवंति ।। --औप० ५६ १६. धम्म णं आइक्खमाणा तुब्भे उवसमं आइक्खह, उवसमं आइक्खमाणा विवेगं आइक्खह । --औप० ५८ १७. ण वि अस्थि माणुसाणं, तं सोक्खं ण वि य सव्व देवाणं । जं सिद्धाणं सोक्खं, अव्वाबाहं उवगयाणं ॥ --औष. १८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001258
Book TitleSukti Triveni
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1988
Total Pages265
LanguageHindi
ClassificationBook_Devnagari, Literature, Canon, & Agam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy