SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ दो सौ चौबीस सूक्ति त्रिवेणी ८५. यत्र तपः, तत्र नियमात्संयमः । यत्र संयमः, तत्रापि नियमात् तपः । -नि० चू० ३३३२ ८६. अन्नं भासइ अन्नं करेइ त्ति मुसावाओ। -नि० चू० ३९८८ ८७. आवत्तीए जहा अप्पं रक्खंति, तहा अण्णोवि आवत्तीए रक्खियव्वो। -नि० चू० ५९४२ ८८. णाणदंसणविराहणाहिं णियमा चरणविराहणा। -नि० चू० ६१७८ ८९. दव्वेण भावेण वा, जं अप्पणो परस्स वा उवकारकरणं, तं सव्वं वेयावच्चं ॥ --नि० चू० ६६०५ ९०. पमायमूलो बंधो भवति । -नि० चू० ६६८९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001258
Book TitleSukti Triveni
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1988
Total Pages265
LanguageHindi
ClassificationBook_Devnagari, Literature, Canon, & Agam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy