SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ दो सौ चार १३१. अप्पत्तं च ण वातेज्जा, पत्तं च ण विमाणए । १३२. आमे घडे निहित्तं, जहा जलं तं घडं विणासेति । सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥ १३३. णाणं भावो ततो ऽण्णो । १३४. दुग्ग-विसमे वि न खलति, जो पंथे सो समे कहष्णु खले । १३७. उवउत्तो जयमाणो, आया सामाइयं होइ । १३८. सत्तभयविप्प मुक्के, तहा भवंते भयंते अ । १३९. चित्तं तिकाल विसयं । - नि० भा० ६२३० सूक्ति त्रिवेणी १३५. सव्वे अ चक्कजोही, सव्वे अ हया सचक्केहिं । - आवश्यक नियुक्ति माष्य ४३ १३६. ववहारोऽपि हु बलवं, जं छउमत्थंपि वंदई अरहा । जो होइ अणाभिण्णो, जाणंतो धम्मयं एयं ॥ १४०. अणिदियगुणं जीवं दुनेयं मंसचक्खुणा । १४१. णिच्चो अविणासि सासओ जीवो । १४२. हे उप्पभवो बन्धो । Jain Education International - नि० भा० ६२४३ - नि० भा० ६२९१ - नि० भा० ६६९८ -आव० नि० भा० १२३ For Private & Personal Use Only --आव० नि० भा० १४९ -आव० नि० भा० १८५ -- दशवेकालिक नियुक्ति मा० १९ - दशवं०नि० भा० ३४ - दशवं० नि० भा० ४२ - वशबै० नि० भा० ४६ www.jainelibrary.org
SR No.001258
Book TitleSukti Triveni
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1988
Total Pages265
LanguageHindi
ClassificationBook_Devnagari, Literature, Canon, & Agam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy