SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ एक सौ अडसठ सूक्ति त्रिवेणी ५४. जो झायइ अप्पाणं, परमसमाही हवे तस्स ।। --नियम० १२३ ५५. अन्तर-बाहिरजप्पे, जो वट्टइ सो हवेइ बहिरप्पा । जप्पेसु जो ण वट्टइ, सो उच्चइ अंतरंगप्पा ॥ -नियम० १५० ५६. अप्पाणं विणु णाणं, णाणं विणु अप्पगो न संदेहो। -नियम० १७१ ५७. दव्वं सल्लक्खणयं उपादव्वयधुवत्ततंजुत्तं । -पंचास्तिकाय १० ५८. दवेण विणा न गुणा, गुणेहि दव्वं विणा न संभवदि । -पंचास्ति० १३ ५९. भावस्स णत्थि णासो, गस्थि अभावस्स चेव उप्पादो। --पंचास्ति०१५ ६०. चारित्तं समभावो। --पंचास्ति० १०७ ६१. सुहपरिणामो पुण्णं, असुहो पावं ति हवदि जीवस्स । ---पंचास्ति० १३२ ६२. रागो जस्स पसत्थो, अणुकंपासंसिदो य परिणामो । चित्तम्हि पत्थि कलुसं, पुण्णं जीवस्स आसवदि ॥ ___ --पंचास्ति० १३५ ६३. चरिया पमादबहुला, कालुस्सं लोलदा य विसयेसु । परपरितावपवादो, पावस्स य आसवं कुणदि । --पंचास्ति० १३९ ६४. जस्स ण विज्जदि रागो, दोसो मोहो व सव्वदन्वेसु । णासवदि सुहं असुह, समसुहदुक्खस्स भिक्खुस्स ॥ -पंचास्ति० १४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001258
Book TitleSukti Triveni
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1988
Total Pages265
LanguageHindi
ClassificationBook_Devnagari, Literature, Canon, & Agam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy