SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नब्वे सूक्ति त्रिवेणी ४५. अप्पमत्तो जये निच्चं । --८।१६ ४६. बहुं सुणेहिं कन्नेहि, बहुं अच्छीहिं पिच्छइ । न य दिळं सुयं सव्वं, भिक्खू अक्खाउमरिहइ ॥ --८२० ४७. कन्नसोक्खेहिं सद्देहि, पेम नाभिनिवेसए । ---८२६ ४८. देहदुक्खं महाफलं । -८२७ ४९. थोवं लळू न खिसए । -~-~८।२९ ५०. न बाहिरं परिभवे, अत्ताणं न समुक्कसे । --८३० ५१. बीयं तं न समायरे । --८॥३१ ५२. बलं थामं च पेहाए, सद्धामारुग्गमप्पणो । खेत्तं कालं च विनाय, तहप्पाणं निमुंजए। --८।३५ ५३. जरा जाव न पीडेइ, वाही जाव न वड्ढइ । जाविदिया न हायंति, ताव धम्म समायरे ।। --८।३६ ५४. कोहं माणं च मायं च, लोभं च पाववड्ढणं । वमे चत्तारि दोसे उ, इच्छंतो हियमप्पणो । --८।३७ ५५. कोहो पाइं पणासेइ, माणो विणयनासणो। माया मित्ताणि नासेइ, लोभो सव्व विणासणो ॥ -८।३८ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001258
Book TitleSukti Triveni
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1988
Total Pages265
LanguageHindi
ClassificationBook_Devnagari, Literature, Canon, & Agam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy