________________
૫૧
કર્મ અને પુનર્જન્મ
ह्यदृष्टजन्मवेदनीयोऽनियतविपाकस्तस्य त्रयी गति: - कृतस्याविपक्कस्य नाश:,
प्रधानकर्मण्यावापगमनम् वा, नियतविपाकप्रधानकर्मणाऽभिभूतस्य चिरमवस्थानमिति । ४१. सोपक्रमं निरुपक्रमं च कर्म... । ४७.आयुर्विपाकं कर्म द्विविधं - सोपक्रमं निरुपक्रमं च । ४८. तदैकभविकमायुष्करं कर्म द्विविधं - सोपक्रमं निरुपक्रमं च । ४९. द्वये खल्वमी संस्काराः- स्मृतिक्लेशहेतवो वासनारूपाः, विपाकहेतवो धर्माधर्मरूपाः ।
योगभाष्य ३.१८ ५०. ततस्तद्विपाकानुगुणानामेव व्यक्तिर्वासनानाम् । ५१. पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसंप्रतिपत्तेः। ५२. जातिविशेषाच्च। ५३. पूर्वकृतफलानुबन्धात् तदुत्पत्तिः । ५४. वेदाभ्यासेन सततं शौचेन तपसैव च । ___ अद्रोहेण भूतानां जातिं स्मरति पौर्विकीम् ॥ मनुस्मृति ४.१४८ ५५. धर्माज्जात्यन्तरस्मरणमिह... । ५१. पूर्वशरीरं हित्वा शरीरान्तरोपादानं प्रेत्यभावः । यस्य तु सत्त्वोत्पादः सत्त्वनिरोधः
प्रेत्यभावस्तस्य कृतहानमकृताभ्यागमश्च दोषः । ५७. पूर्वकृतफलानुबन्धात् तदुत्पत्तिः। ५८. भूतेभ्यो मूर्युपादानवत् तदुत्पत्तिः । न्या० सू० । कर्मनिरपेक्षेभ्यो भूतेभ्यो निर्वृत्ता मूर्तयः सिकताशर्करापाषाणगैरिकाञ्जनप्रभृतयः पुरुषार्थकारित्वादुपादीयन्ते तथा कर्मनिरपेक्षेभ्यो
भूतेभ्यः शरीरमुत्पन्नं पुरुषार्थकारित्वादुपादीयते । ५८.न, साध्यसमत्वात् । न्यायसूत्र ३.२.६२ १०.न, उत्पत्तिनिमित्तत्वान्मातापित्रोः । तथाऽऽहारस्य । न्या० सू० ३.२.६३-६४ ६१.प्राप्तौ चानियमात् । न्या० सू० ३.२.६५ ? न च सर्वो दम्पत्योः संयोगो
गर्भाधानहेतुर्दश्यते, तत्रासति कर्मणि न भवति, सति च भवति, इति अनुपपन्नो नियमाभावः इति । न्या० भा० ३.२.६५ । शरीरोत्पत्तिनिमित्तत्वात् संयोगोत्पत्तिनिमित्तं
कर्म । न्या० सू० ३.२.६६।। १२. एतेनानियमः प्रत्युक्तः । न्या० सू० ३.२.६७ 53.न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य । ६४. बहिश्च विविक्तचित्तो विहरन्मुक्त इत्युच्यते । ५. सर्वाणि पूर्वकर्माणि ह्यन्ते जन्मनि विपच्यन्त इति । न्याय भा० ४.१.६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org