SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ કર્મ અને પુનર્જન્મ १५. कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिण: । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ १५. योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनञ्चय । सिद्ध्यसिद्धयोः समो भूत्वा समत्वं योग उच्यते ॥ १७. न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्रुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ १८. त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः ॥ १७. ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । २०. न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । २१. यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ २२. कर्मण्येवाधिकारस्ते । १२ ३. मा फलेषु कदाचन । २४. मा कर्मफलहेतुभूः । २५. मा ते सङ्गोऽस्त्वकर्मणि । २१. कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसङ्ग्रहमेवापि संपश्यन् कर्तुमर्हसि ।। २७. कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ २८. न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ २७. कम्मा विपाका वत्तन्ति विपाको कम्मसम्भवो । कम्मा पुनब्भवो होति एवं लोको पवत्तति ॥ विभंग (विसुद्धिमग्ग, कंखावितरण - विसुद्धिनिद्देस गत उद्धरण) ३०. इत एकनवति कल्पे शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽसि भिक्षवः ! ॥ ३१. 'कम्मं सत्ते विभजति यदिदं हीनपणीतताया 'ति । चूलकम्मविभंगसुत्त, मज्झिमनिकाय Jain Education International For Private & Personal Use Only ४५ www.jainelibrary.org
SR No.001201
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1998
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy