________________
330 Appendix 4 Samayasāra
356 (385 SBJ):
jaha sețiyā du ņa parassa sețiyā sețiyā ya sä hoi|| taha jāņao du ņa parassa jāņao jāņao so du ||
390 (420)
sattham ņāņam ņa havai jamhā sattham ņa yāņae kimci | tamhā aņņam ņāņam aņņam sattham jiņā viņti ||
403 (433)
jamhā jāņai ņiccam tamhā jīvo du jāņao ņāņi| ņāņam ca jāņayādo avvādirittam muņeyavvam ||
404 (434)
ņāņam sammādithi du samjamam suttam amgapuvvagayam! dhammādhammam ca tahā pavvajjam abbhuvamti buhā ||
408 (438)
pāsamdiyalimgāņi va* gihalimgāņi va bahuppayārāņi |
ghittum vadamti mūdhā limgam iņam mokkhanaaggo tti || *JGM ed. has pākhamdiya - see Pischel para. 265: pākhamdi is the erroneous writing of kha for șa.
409 (439)
ņa du hoi mokkhamaggo limgam jam dehanimmamā arihā limgam mucittu damsaņaņāņacarittāņi sevamti ||
410 (440)
ņavi esa mokkhamaggo pāsamdīgihamayāņi limgāņi | damsaņaņāņacarittāņi mokkhamaggam jiņā viņti ||
411 (441)
jamhā jahittu linge sāgārañagāraehim vā gahie damsaņaņāņacaritte appāņam jumja mokkhapahe ||
412 (442)
mokkhapahe appāņam thavehi tam ceva jhāhi tam ceva* | tattheva vihara niccam mā viharasu annadavvesu ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org