SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रकम् प्रथमं गुणबीजाधानसूत्रम् (वसन्ततिलकावृत्तम्) देवेन्द्रपूजित ! यथास्थितवस्तुवादिन् ! अर्हन् ! प्रभो ! त्रिभुवनैकगुरो ! जिनेन्द्र ! । सर्वज्ञ ! मुक्तिपथसार्थपते ! मुनीन्द्र ! हे वीतराग ! भगवन् ! भवते नमोऽस्तु ॥१॥ आत्मा ह्यनादिरयमित्युदितं जिनेन्द्रैः कर्मानुषङ्गजनितं भ्रमणं तथैव । दुःखार्त्त - दुःखफल - दुःखमयानुबन्धे भ्राम्यत्यहो ! भववनेऽयमनादिकालात् ॥२॥ व्युच्छित्तिरस्य भवचक्रगतेः सुधर्मात् पापव्यपोहसुलभः खलु धर्मलाभः । पापिष्ठकर्मविगमस्तु तथाविधायाः पाकेन सम्भवति जैविक भव्यतायाः ॥३॥ पूज्यातिपूज्यजिन-सिद्ध- सुसाधु-धर्मा एतच्चतुष्कशरणग्रहणं पवित्रम् । दुष्कृत्यगर्हणमथो सुकृतप्रशंसा तद्भव्यतासुपरिपाक निबन्धनानि ॥४॥ शुद्धाशयैर्भवितुकामजनैस्त्रिकालमेतत्त्रयं निजहृदि प्रणिधेयमुच्चैः । क्लेशाभिभूतमनसि प्रणिधानमेतत् कार्यं पुनः पुनरपि स्वहितप्रवीणैः ॥५॥ Jain Education International For Private 3& Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy