SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ सूरिपुरन्दर-याकिनीमहत्तरासूनु-आचार्यश्री हरिभद्रसूरिविरचितं पञ्चसूत्रकम् पढमं 'पावपडिघाय-गुणबीयाहाणसुत्तं णमो वीतरागाणं सव्वण्णूणं देविंदपूइयाणं जहट्ठियवत्थुवाईणं तेलोक्कगुरूणं अरुहंताणं भगवंताणं जे एवमाइक्खंति-इह खलु अणाइजीवे, अणादिजीवस्स भवे अणादिकम्मसंजोगणिव्वत्तिए, दुक्खरूवे, दुक्खफले, दुक्खाणुबंधे। एयस्स णं वोच्छित्ती सुद्धधम्माओ। सुद्धधम्मसंपत्ती पावकम्मविगमाओ। पावकम्मविगमो तहाभव्वत्तादिभावाओ। तस्स पुण विवागसाहणाणि-चउसरणगमणं, दुक्कडगरिहा, सुकडासेवणं । अओ कायव्वमिणं होउकामेणं सया सुप्पणिहाणं, भुज्जो भुज्जो संकिलिसे, तिकालमसंकिलिसे। १. नहि प्रायः पापप्रतिघातेन गुणबीजाधानं विना तत्त्वतस्तच्छ्रद्धाभाव-प्ररोहः, न चाऽसत्यस्मिन् साधुधर्मपरिभावना, न चाऽपरिभावित-साधुधर्मस्य प्रव्रज्याग्रहणविधावधिकारः, न चाऽप्रति पन्नस्तां तत्पालनाय यतते, न चाऽपालने एतत्फलमाप्नोतीति ।। २. शरणगमनं प्रधानशरणोपगमः .... महानयं प्रत्यपायपरिरक्षणोपायः । ३. गर्दा अकर्तव्यबुद्धिसारा परसाक्षिकी । तथानिवेदनाप्रतिपत्तिर्दुष्कृतगर्यो । ४. सुकृतस्य सति विवेके नियतभाविनोऽखण्डभावसिद्धेः परकृतस्याऽनुमोदनरूपस्याऽऽसेवनं, महदेतत्कुशलाशयनिबन्धनम् । ५. सुप्रणिधानस्य फलसिद्धौ प्रधानाङ्गत्वात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy