________________
सूरिपुरन्दर-याकिनीमहत्तरासूनु-आचार्यश्री हरिभद्रसूरिविरचितं
पञ्चसूत्रकम् पढमं 'पावपडिघाय-गुणबीयाहाणसुत्तं णमो वीतरागाणं सव्वण्णूणं देविंदपूइयाणं जहट्ठियवत्थुवाईणं तेलोक्कगुरूणं अरुहंताणं भगवंताणं जे एवमाइक्खंति-इह खलु अणाइजीवे, अणादिजीवस्स भवे अणादिकम्मसंजोगणिव्वत्तिए, दुक्खरूवे, दुक्खफले, दुक्खाणुबंधे। एयस्स णं वोच्छित्ती सुद्धधम्माओ। सुद्धधम्मसंपत्ती पावकम्मविगमाओ। पावकम्मविगमो तहाभव्वत्तादिभावाओ। तस्स पुण विवागसाहणाणि-चउसरणगमणं, दुक्कडगरिहा, सुकडासेवणं । अओ कायव्वमिणं होउकामेणं सया सुप्पणिहाणं, भुज्जो भुज्जो संकिलिसे, तिकालमसंकिलिसे।
१. नहि प्रायः पापप्रतिघातेन गुणबीजाधानं विना तत्त्वतस्तच्छ्रद्धाभाव-प्ररोहः, न चाऽसत्यस्मिन्
साधुधर्मपरिभावना, न चाऽपरिभावित-साधुधर्मस्य प्रव्रज्याग्रहणविधावधिकारः, न चाऽप्रति
पन्नस्तां तत्पालनाय यतते, न चाऽपालने एतत्फलमाप्नोतीति ।। २. शरणगमनं प्रधानशरणोपगमः .... महानयं प्रत्यपायपरिरक्षणोपायः । ३. गर्दा अकर्तव्यबुद्धिसारा परसाक्षिकी । तथानिवेदनाप्रतिपत्तिर्दुष्कृतगर्यो । ४. सुकृतस्य सति विवेके नियतभाविनोऽखण्डभावसिद्धेः परकृतस्याऽनुमोदनरूपस्याऽऽसेवनं,
महदेतत्कुशलाशयनिबन्धनम् । ५. सुप्रणिधानस्य फलसिद्धौ प्रधानाङ्गत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org