SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ मेनार्ड्सक्षिन् ! भवान् स्वीयं स्वरूपं - सत्यस्वरूपं प्राप्तुमत्रैव - इदानीमेव च सर्वथा स्वतन्त्रोऽस्ति । विश्वस्य काचिदपि शक्तिस्तद् बाधितुं न समर्था । अयं तु महासागरपक्षिणो नियमोऽस्ति.... निरपवादो नियमः !!' 'अहमुड्डयितुं समर्थोऽस्मि - इति भवान् वदति ?' 'अहं कथयामि यत् – भवान् मुक्तोऽस्ति ।' अतीव सहजतया शीघ्रतया च कमेनार्ड्सक्षिणा निरायासमेव स्वपक्षौ विस्तारितौ, अत्यन्तं सरलतया च तामिस्र पवने उत्पत्य स उड्डीनः । पञ्चशतपादोपरिष्टात् कृताभिस्तस्य हर्षगर्जनाभिः सर्वोऽपि पक्षिसमाजो निद्रातो जागृतः, 'अहमुड्डयितुं शक्नोमि, अरे! शृण्वन्तु सर्वे! अहमुड्डयने सर्वथा समर्थोऽस्मि !!' Jain Education International For Private 83ersonal Use Only www.jainelibrary.org
SR No.001165
Book TitleSagarvihangam
Original Sutra AuthorN/A
AuthorMeera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy