SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ पुनरपि स क्षुधं भक्ष्यं स्वजनांश्चेत्यादि सर्वमपि एकतः कृत्वा तटाद् दूरं समुद्रमध्ये विविधानुड्डयनप्रयोगान् शिक्षितुं सोल्लासं प्रारब्धः । मनोभिलषितं कुर्वाणोऽन्यत् सर्वमपि विस्मरत्येव ननु ! प्रथमं तु शीघ्रगतिं ज्ञातुकामः सोऽभ्यासबलात् सप्ताहे एव शीघ्रतमगामिनः सामुद्रपक्षिणोऽपेक्षयाऽप्यधिकं ज्ञानं प्राप्तवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001165
Book TitleSagarvihangam
Original Sutra AuthorN/A
AuthorMeera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy