SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४८ णिजुत्ति-चुण्णिसमलंकियं [१६ गाहासोलसगज्झयणं त्ति, एगीभावेण विधुणीय संविहुणीय । विरूवरूवे त्ति अणेगप्पगारे बावीसं परीसहे दिव्वा सउवसग्गे । अज्झप्पजोगसुद्धादाणे अध्यात्मैव योगः अध्यात्मयोगः, अध्यात्मयोगेन शुद्धमादत्त इति अज्झत्थजोगसुद्धादाणे । उवहिते संजमुट्ठाणेणं। ठितप्पा णाण-दसण-चरित्तेहिं । संखाए परिगणेत्ता गुण-दोसे । परदत्तभोइ त्ति परकड-परणिहितं फासुएसणिज्जं भुंजति त्ति । एवंविधो अट्ठविधकम्मभेत्ता भिक्खु ति वच्चे ३॥ ४ ॥ इदाणिं णिग्गंथो ६३५. एत्थ वि णिग्गंथे एगे एंगविदू बुद्धे छिपणसोते सुसंजते सुसमिए सुसामाइए आतप्पवादपत्ते विदू दुहतो वि सोतपलिच्छण्णे णो पूयणट्ठी धम्मट्ठी धम्मविदू णियागपडिवण्णे समयं चरे दंते दविए वोसहकाए णिग्गंथे त्ति विजं । सेवमायाणध भयंतारो॥५॥त्ति बेमि ॥ ॥गाहासोलसगज्झयणं ॥ १६ ॥ पंढमो सुयक्खंधो सम्मत्तो॥१॥ 10 ६३५. एत्थ वि णिग्गंथे० [सूत्रम् ] । जहदिढेसु ठाणेसु वदृति, ते वि य समण-माहण-भिक्खुणो । णिग्गंथे किंचि णाणत्तं, तं जधा-एगे एगविदू, एगे दव्वतो भावतो य, जिणकप्पिओ दव्वेगो वि भावेगो वि, थेरा भावतो एगो, दव्वतो कारणं प्रति भइता । एगविदू एकोऽहं न च मे कश्चित् , अथवा "एगंतिए विद्" एगंतदिट्ठी ओए, “इणमेव णिग्गंथं पावयणं०" [श्रमणप्रति०] नान्यत् । बुद्धि त्ति धम्मो बुद्धो। सोताई कम्मासवदाराई, ताई छिण्णाई जस्स सो छिण्णसोतो। लोगे वि भण्णइ-"छिण्णसोत्ता णदि" त्ति । सुङ संजते सुसंजते । सुदु समिए सुसमिए । समभावः सामायिकम् , सोभण15 सामाइए सुसामाइए । आतप्पवादप्पत्ते विदु त्ति, अप्पणो पवादो अत्तप्पवातो, यथा-अस्त्यात्मा नित्यः अमूर्तः कर्ता भोक्ता उपयोगलक्षणः, य एवमादि आतप्पवादो सो य पत्तेयं जीवेसु अत्थि त्ति, न एक एव जीवः सर्वव्यापी, एवं जानानो विद् विद्वान् । दहतो त्ति दव्वतो भावतो य, सोताणि इंदियाणि, दुव्वतो संकुचितपाणि-पादो। लास्सुत्तिकारणाणि सुणमाणो वि ण सुणति पेच्छमाणो वि ण पेच्छति । भावतो इंदियत्थेसु राग-होस ण गच्छति ॥ १ ॥ W अतो दुहतो वि सोतपलिच्छण्णे । णो पूयणट्ठी णाम ण पूया-सकारादि पत्थेति, पूएजमाणो वि ण सादिज्जइ पंचसमितो । धम्मट्ठी णाम धर्ममेव चेष्टते भाषते वा, भुङ्क्ते सेवते, नान्यत् प्रयोजनम् । धम्मविदु त्ति सर्वधर्माभिज्ञः । नियागं णाम चरित्तं तं पडिवण्णो । समियं चरे सम्यक् चरेत् । दंते दविए वोसहकाए एवंगुणजातीए णिग्गंथे त्ति विजं ति, विजं ति विद्वान् । सेवमायाणध भयंतारो त्ति, स इति निर्देशः, स माहणः समणः भिक्खू णिग्गंथे त्ति वा एवं अनेन प्रकारेण प्रयुक्तः आयाणध, भए गेण्हधि, भयंतारो भए इहलोगादिभयात् त्रातारो॥५॥ 25 बेमि त्ति अजसुहम्मो जंबुणामं भणति । भगवतो वद्धमाणसामिस्साऽऽदेसेण ब्रवीति, न स्वेच्छयेति ।। ॥ गाथाषोडशकचूर्णिः ॥ १६ ॥ ॥ पढमो सुयक्खंधो सम्मत्तो ॥ १एगतिए विदू चूपा। एगंतविदू वृपा० ॥ २ संछिण्णसोते खं १ खं २ पु १ पु २ वृ० दी० ॥ ३ आयवाद खं १ पु१ वृ० दी० ॥ ४ लिच्छिण्णे खं १ खं २ पु १ पु २ वृ० दी० ॥ ५ पूया-सक्कार-लाभट्ठी धम्मट्ठी पु २ वृ० दी० ॥ ६ समियं खं १ खं २ पु १ पु २॥ ७त्ति वच्चे। से एवमेव जाणह जमहं भयं खं २ पु १ पु २ वृ• दी । त्ति वच्चे । से एवमायाणह जमहं भयं खं १॥ ८ गाहा सत्त सयाणि । पढमो सुयक्खंधो बीयमागमस्स खं १ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy