SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 'णिज्जुत्ति- चुण्णिसमलंकिय १३ [तेरसमं आहत्तहियज्झयणं ] आयतधियं ति अज्झयणस्स चत्तारि अणुओगद्दाराणि । अधिकारो सीसगुणदीवणाए । अण्णं पि जं धम्म-समाधिमग समोसरणे जं जत्थ अणुवादी तं च अवितथं भणिहिति । एतेसि चतुण्ह वि धम्मादीणं विवरीतं वितथं । अत्र चायं न्याय: - यदुत उपसर्ग-प्रत्ययवियुक्ता प्रकृतिर्निक्षिप्यते, यतः णामतधं० इत्यादि । णामणिप्फण्णे आयतधिजं । तं 5 चतुव्विधं, तं जधा - २१८ णामतधं ठवणतधं दव्वतधं चैव होति भावतधं । दव्वतधं पुण जो जस्स सभावो होति दव्वस्स ॥ १ ॥ ११५ ॥ णामतधं ठेवणतधं० गाधा । तं च वतिरित्तं दव्वतधं तिविधं सचित्तादि । सचित्तं जधा - सर्व एव जीवः उपयोगस्वभावः, अथवा जो जस्स दव्वस्स सभावो त्ति, काठिन्यलक्षणा पृथ्वी, द्रवलक्षणा आप इत्यादि, अथवा दारुणस्वभावः 10 मृदुस्वभावो वा जो जस्स मणूसस्स वा । अचित्ताणं गोसीसचंदण - कंबलरयणमादीणं । जधा - "उष्णे करेति शीतं सीए उत्तणं पुणरुवेति ।" [ ] मी सगाणं तंदुलोद्गमादीणं जाव ण ता परिणतं ॥ १ ॥ ११५ ॥ भावहं पुणणियमा णायव्वं छव्विहम्मि भावम्मि | अधवा विणाण दंसण चरित्त विणैए य अज्झप्पे ॥ २ ॥ ११६ ॥ भावहं पुणणियमा० गाधा । भावतहं छव्विधे भावे । तं जधा - उदइयभावतहं जाव सण्णिवादियभावहं । 15 तत्थुदयलक्खणमेवौदयिकम्, वेदना लक्खणमित्यर्थः, ओदयिकभावभावतधं १ । उपसमणमेव औपशमिकः, अनुदयलक्षण इत्यर्थः २ । क्षयाज्जातः क्षायिकः ३ । किञ्चित् क्षीणं किञ्चिदुपशान्तं क्षायोपशमिकः ४ । तांस्तान् भावान् परिणमतीति पारिणामिकः ५ । एवं समवायलक्षणः सान्निपातिकः ६ । अधवा भावतधं चउव्विधं णाण दंसण चरित्त विणये इति । णाणे पंचविधे स्वे स्वे विषये अवितथोपलम्भः १ । एवं चतुव्विधे दंसणे चक्खुदंसणादि २ । चरित्ते तवे संजमे य, तवे दुवालसविधे, सत्तरसविधे ३ । विणयस्स वा बायालीसतिविधस्स ज्ञान-दर्शन-चरित्ते जो वा जस्स जधा जदा य परंजितव्यो ४ । 20 अण्णधा वितधं । एत्थ भावतहेण अधियारो । अधवा भावतधं पसत्थं अप्पसत्थं च, पसत्थेणाधिकारो ।। २ ।। ११६ ॥ जह सुत्तं तह अत्थो चरणं ति जहातहाय णायव्वं । संतम्मि पसाए असती पगयं दुगंछाए ॥ ३ ॥ ११७ ॥ जह सुतं तह अत्थो० गाधा । यदि यथा सूत्रं तथैवार्थो भवति तथा वा दर्शयति । तध त्ति किं भणितं होति १जं संतं सोभणं ति च, जं संतं संसारनित्थरणाय प्रशस्यते तं पसत्थभावतहं । जं पुण विद्यमानमपि दुगंछितं तं संसार25 कारणमिति कृत्वा अशोभनं असदित्यपदिश्यते, अशोभनमित्यर्थः ॥ ३ ॥ ११७ ॥ जो पुण एतं पसत्थभावत — । * आयरियपरंपरएण आगतं जो ईं [ अ ]प्पबुद्धीए । कोवेति ॥ ४ ॥ ११८ ॥ जो एवं आयरियपरंपरएण आगतं कोवेति सो— बुद्धी जमालिणासं व णासिहिति ॥ ४ ॥ ११८ ॥ Jain Education International [ १३ आहत हियज्झयणं १ कठिनलक्ष सं० मो० वा० ॥ २ " उण्हे करेइ सीयं सीए उपहत्तणं पुण करेइ । कंबलरयणादीणं एस सहावो मुणेयब्वो ॥” इति पूर्णा गाथा ॥ ३ विणपण अ° खं २ पु २ ॥ ४ चरणं चारो तह त्तिणा खं २ पु २ ॥ ५ संतम्मिय संसा' खं १ | संतम्मि य संसा' पु २ ॥ ६ उ छेयबुद्धीप खं १ खं २ पु २ वृ० ॥ ७ छेयवाती खं १ खं २ पु २ वृ० । 'वादी खं १ ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy