SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ વર णिज्जुत्ति-चुण्णिसमलंकियं [१२ समोसरणज्झयणं ५४२. संवच्छरं सुमिणं लक्खणं च, णिमित्त देहं च उप्पाइयं च । अटुंगमेतं बहवे अधिजिता, लोगम्मि जाणंति अंणागताई ॥९॥ ५४२. संवच्छरं सुमिणं लक्खणं च० वृत्तम् । संवत्सर-निमित्ते इमे एगट्ठिया, तं०-संवत्सरे ति वा अंतरिक्खे ति वा जोतिसे ति वा । सुमिणं सुविणज्झाया व, लक्खणं सारीरं । एतेण चेव सेसयाई पि सूइताई, तं जधा-भोमं १ उप्पातं 5२ सुमिणं ३ अंतरिक्खं ४ अंगं ५ सरं ६ लक्खणं ७ वंजणं ८, णवमस्स पुव्वस्स ततियातो आयारवत्थूतो एतं णीणितं । एतं बहवे अधिञ्जिता, एयं अटुंगणिमित्तं बहवे समणा अधिज्जिता, ण सव्वे, लोगम्मि जाणंति अणागताई, अतिक्रान्तवर्त्तमानानि च केवलिवद् वाकरेति । [ अथवा-] "तधागताणि" त्ति तथाभूताणि, यथावस्थितानीत्यर्थः ॥ ९ ॥ __ अङ्गवर्जानां अनुष्टुभेन च्छन्दसा अर्द्धत्रयोदश शतानि [ सूत्रम् ], एवं तावदेव शतसहस्राणि परिपाटीका । अङ्गस्य तु अर्द्धत्रयोदश सहस्राणि सूत्रम् , तावदेव शतसहस्राणि वृत्तिः, अपरिमितं वार्तिकम् । एवं निमित्तमप्यधीत्य न सर्वे तुल्याः, 10 परस्परतः षट्स्थानपतिताः, चोहसपुव्वी वि छट्ठाणपडिता, एवं आयारधरादी वि छट्ठाणवडिआ । यतश्चैवं तेनापदिश्यन्ते ५४३. केयी णिमित्ता तधिया भवंति, केसिंचि ते विप्पडिएंति णाणं । ते विजभासं अणधिजमाणी, आहंसु विजापलिमोक्खमेव ॥१०॥ ५४३. केयी निमित्ता तधिया भवंति० वृत्तम् । केचिदिति न सर्वे, अभिन्नदसपुग्विणो हेतुण एतं अटुंगं पि महाणिमित्तं अधीतुं गुणितुं वा, अधित एमेव केचित् परिणामयंति, ते पडुच्चेति णिमित्ता तधिया भवंति, केति पुण 15बुद्धिवैकल्याद् विशुद्धणेमित्तिकेहिंतो छण्हं ठाणाणं अण्णतरं ठाणं परिहीणा अविसुद्धखयोवसमा विप्पडिएंति णाणं विपर्यासेन एंति विप्पडिएंति, "इंक् स्मरणे, इङ् अध्ययने, इण् गतौ" एषां त्रयाणामपि इक्-इङ्-इणां परिपूर्वाणां अत्प्रत्ययान्तानां विपर्यय इति रूपं भवति, विपर्ययेण एंति विप्पडिएंति, कोऽर्थः ? विपर्ययज्ञानं भवति, असम्यगुपलब्धिरित्यर्थः, [ ?संपरिभवमप्यङ्गमित्यर्थः, ?] सपरिभाषमप्यङ्गमधीत्य । अब्भपडलदिलुतेणं-यथा श्लक्ष्णाभ्रपटले कश्चिद् वेत्ति एकमेवेदं अभ्रपटलं यावत् तत्रान्यदप्यस्ति सूक्ष्ममिति नोपलभ्यते, संजता वि केइ विप्पडिएन्ति णाणं, किमंग पुण अण्णउत्थिया दगसोयरिया 20 तच्चिण्णिगादयो ?। ते विजभासं अणधिजमाणा, अणधिजमाण त्ति अधीतेन निमित्तेण दुरधीतेन वितथं दृष्ट्वा निमित्तं वदंति-णिमित्तमेव णत्थि । तद्यथा-क्वचित् क्षुते त्वरितत्वात् शङ्कित एव गतः, तस्य चान्यः शुभः शकुन उत्थितः येनास्य तत् क्षुतं प्रतिहतम् , स च तेन शकुनेनोपलक्षितः सन् मन्यते-व्यलीकमेव निमित्तम् , येनाशकुनेऽपि सिद्धिर्जाता इति । एवं शोभनमपि शकुनमन्येनाशोभनेनाप्रतिहतमनुबुद्ध्यमानः कार्यसिद्धिनिमित्तमेव नास्तीति मन्यते अपरिणामयन् । [अहवा"विजाहरिसे" णाम यथार्थोपलम्भः, विद्यया स्पृश्यते विद्यया प्राप्यते, विद्यया गृह्यत इत्यर्थः । त एवं वराकाश्चक्षुह्यमपि णिमित्तमपरिणामयन्तः आहंसु विजापलिमोक्खमेव, निमित्तविद्यापरिमोक्षम्, एवं हि कर्तव्यम् , नाधीतव्यानि निमित्तशास्त्राणीत्यर्थः, किश्चित् तथा किञ्चिदन्यथेति कृत्वा मा भून्मृषावादप्रसङ्गः । बुद्धः किल शिष्याणामाहूयोक्तवान् द्वादश वर्षाणि दुर्भिक्षं भविष्यति तेन देशान्तराणि गच्छत, ते प्रस्थितास्तेन प्रतिषिद्धाः, सुभिक्षमिदानी भविष्यति, कथम् ?, अद्यैवैकः सत्त्वः पुण्यवान् जातः तत्प्राधान्यात् सुभिक्षं भविष्यतीति, अतो निमित्तं तथा चान्यथा च भवतीति कृत्वा आहेसु विजा30 पलिमोक्खमेव, उज्झनमित्यर्थः, मोक्षं च प्रति निरर्थकमित्यतस्तैरुत्सृष्टम् । अथवा विजया विजया परिमोक्खमाहु विजापलिमोक्खमाहु, सङ्ख्यादयो ज्ञानाद् मोक्षमिच्छन्ति, जे णिमित्तं संखाणं परिणामयंति ते किलात्यन्तपरोक्षमात्मानं परलोकं मोक्षं च ज्ञास्यन्ति इत्यादि हास्यम्, पञ्चुल्ल(?त)कम्मं बंधति ते सुतण्णाणहीलणाए । उक्तं हि अहित्ता खं १ खं २ पु१पु२॥२ लोगंसि खं २ पु २ । लोगस्स खं १॥ ३तधागताणि चूपा० । अणागतातिं खं १। अणागयाइं खं २ पु १ पु२॥ ४ तं विप्पडिएति खं १ ख २ पु १ पु२ वृ० दी०॥ ५°जभावं अं खं १ खं २ पु १ पु २ वृ० दी । 'जहरिसं अंचूपा०॥ ६°णा, जाणामु लोगंसि वयंति मंदा ख १ बृपा० । एतत्पाठमेदोल्लेखो खं २ पु १ पु २ वर्तते। जाणामो खं । जाणाम खं २ पु २॥ ७ इति पूर्व रूपं वा० मो० ॥ ८[??] एतचिहान्तर्गतः पाठो लेखकप्रमादप्रविष्ट आभाति ॥ ९न्तरं ग पु० ॥ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy