SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २०८ णिजुत्ति-चुण्णिसमलंकियं [१२ समोसरणायणं ५३५. अण्णार्णिया ताव कुसला वि संता, असंथुता णो वितिगितिण्णा। अकोविता आहु अकोवितेहि, अणाणुवीय त्ति मुसं वदति ॥५॥ ५३५. अण्णाणिया ताव कुसला वि संता० वृत्तम् । अकुशला एव धम्मोवायरस । असंधुता णाम ण लोइयपरिक्खगाणं सम्मप्ता सव्वसत्थबाहिरा मुक्का। वितिगिंछतिण्ण त्ति वितिगिंछा णामा मीमंसा तिण्ण त्ति तीर्णाः, णस्थि त्ति तेसिं वितिगिंछा अण्णाणित्तणेणं । अथवा ससमए वि ताव केसिंचि वितिगिंछा उप्पज्जति, किं तर्हि परसमये ?, तं कतरेण उवदेसेण करेस्संति विचिकित्साऽभावं ? । जो वि तेसिं तित्थगरो तस्स वि ण सुत्तं ण अत्थविचारणा, अध अस्थि समयहाणी, त एवं अकीविता, ग त सयं अकोविदा अकोविदानामेव कथयन्ति, को हि णाम विपश्चित् तान् अब्रवीत् ? जधा अण्णाणमेव सेयं अबद्धगं च, अणाणुवीय ति अपूर्वापरतो विचिन्त्य यत् किश्चिदेवासर्वज्ञप्रतीतत्वाद् बालवद् मुसं वदंति । शाक्या अपि प्रायशः अज्ञानिकाः, येषामविज्ञानोपचितं कर्म नास्ति, जेसिं च बाल-मत्त-सुत्ता अकम्मबद्धंगा, ते 10 सव्व एव अण्णाणिया । सत्थधम्मता सा तेसिं जध चेव ठितेल्लगा तध चेव उवदिसंति, जधा-अण्णाणेण बंधी थि, तह चेव ताणि सत्थाणि णिबद्धाणि ॥२॥ ५३६. सच्चं मोसं इति चिंतयंता, असाधु साधु ति उदाहरति । जेमे जणा वेणइया अणेगे, पुट्ठा वि भावं वियिंसु णामा ॥३॥ ५३६. सच्चं मोसं इति चिंतयंता असाधु साधु ति उदाहरति० [वृत्तम् ] । 'सच्चं पि कताई मोसं होज' त्ति 15 एवं ते चिंतयंता सच्चं पि ण भणति । कथम् ?, साधु दह्रण ण साधु त्ति भणंति, कताइ सो साधू होज कताइ असाधू कताइ चउविओ कताइ पावंचितो, चोरो वा कदाचिदचोरः स्यात् कदाचिच्चोरः, एवं स्त्री-पुरुषेष्वपि वैक्रियः स्वाद् वेसकरणे योजइतव्वं, गवादिषु च यथासम्भवं स्थाणु-पुरुषादिषु चेति । एवं सर्वाभिशङ्कित्वात् तदसाधुदर्शनं साध्विति झुवते साधुदर्शनं चासाध्विति । अथवा-"सचं मुसं ति (? असचं) इति भासयंता" जो जिणप्पणीतो मग्गो समाधिमग्गो तमेते अण्णाणिया सच्चमपि संतं असचं ति भणंति, अथवा सच्चो संयमो तं सत्तदसप्पगारमवि असचं भणंति, असंजममित्यर्थः । 20 जधा ते किल भणंति तहा सञ्चं भणंति, अणुवातो सच्चं, तं च कुदंसणमण्णाणवादं असाधु पि साधु ति भणंति, असाधू अ अण्णाणिया साधु त्ति भणति, तच्छासनप्रतिपन्नाश्च असाधूनपि साधून ब्रुवते । वुत्ता अण्णाणिया । इदाणी वेणइयवादी जेमे जणा वेणइया अणेगे, पुट्ठा वि भावं विणयिंसु णामा, जे त्ति अणिहिट्ठणिदेसो, जना इति पृथग्जनाः, विनये नियुक्ताः वैनयिकाः, अणेगे इति बत्तीसं वेणइयवादिभेदा, ते पुट्ठा परेण अपिशब्दाद् अपुट्ठा वि विणयिंसु भावं ति, भावो नाम यथार्थोपलम्भः, तमपि यथार्थोपलम्भं विणयिंसु तथा वा स्याद् अन्यथा वा, एवं तावत् तेषां 25 सत्यं भविष्यति । अथवा पुट्टा वा 'कीदृशो वो धर्मः ?' इत्युक्ता ब्रुवते-सर्वथा परिगण्यमानः परीक्ष्यमाणः मीमांस्यमानो वा अयमस्माकं धर्मः विणयमूलेण गोगोरुहयधम्मेगेण जणों णाधियो(?) । कहं ? जेण वयमवि विणयमूलमेव धम्म पण्णवेमो, कथम् ? इति चेत् , येन वयं सर्वाविरोधिनः सर्वा(व)विनयविनीताः मित्रा-ऽरिसमाः सर्वप्रव्रजितानां सर्वदेवानों प्रणाम कुर्मः । न च यथाऽन्ये वादिनः परस्परविरुद्धास्तथा वयमपि-अम्हं पुण पव्वइये समाणे, जं अधा पासति इंदं वा खंदं वा जाव उच्चं पासति उच्च पणामं करेति, णीयं पासति णीयं पणामं करेति । उच्च इति स्थानतः ऐश्वर्यतः, तमुचं 30 रावाणं अण्णतरं वा इस्सरं दट्ठणं प्रणाममात्रं कुर्मः, णीयस्स तु साणस्स वा पाणस्स वा णीयं पणामं करेति, भूमितलगतेज सिरसा प्रह्लाः प्रणामम् ॥ ३ ॥ अहो! त एवं बालिशा: १°णिता ता कुखं १ खं २ पु १ पु २॥ २ असंकया पु १॥ ३°गिच्छ खं २॥ ४ अकोवियाए, अखं १ । अकोविएते, अ° खं २ पु १ पु २॥ ५°वीयीति मु. खं २ पु १। वीईइ मुपु २॥ ६ ण नं खयं चूसप्र०॥ ७ सचं असचं इति चिंतयंता खं १ ख २ पु १ पु २ वृ० दी० । सच्चं असच्चं इति भासयंता चूपा०॥ ८ हरंता सं १ पु२ ॥ ९ विणइंसु णाम खं १ ख २ पु १ पु २ वृ० दी । विणयं सुणेमो पुचू० ॥ १०°हरंता सं० वा. मो० ॥ ११ वस्त्वात् चूसप्र. १२ अनुपायः असाधनमित्यर्थः॥१३ जे इमे वे° पु०॥१४विणयं सुणेमो, जे पु०॥ १५ अबुद्धा विचूसप्र०॥ १६ पुण्यसंकुर्मःचूसत्र०॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy