________________
णिजुत्ति-चुण्णिसमलंकियं
[११ मम्गज्झयणं कतरं मग्गं, तेषाम् अजानकानां स्वयमजानकः कतरं मार्ग कथं वा कथयिष्यामि ? । अव्यावाधसुखादीनि आवहतीति सुखावहः, अथवाऽभ्युदयकं निःश्रेयसं च ॥ ३ ॥ ___ इति पृष्ट आर्यसुधर्मा जम्बूस्खाम्याद्यान् साधून प्रणिधाय सदेव-मणुआ-ऽऽसुरं च परिसं णिस्साए करेति
४९९. जब वो केइ पुच्छेन देवा अदुव माणुसा।
'तेसिं तु इमं मग्गं आइक्खेज सुणेध मे ॥ ४ ॥ ४९९. जइ वो केइ० वृत्तम् (सिलोगो) । जइ वो केइ पुच्छेञ्ज, जति त्ति अणिहिणिहेसे, संसारभ्रान्तिनिर्विण्णाः देवा अदुव माणुसा । तेसिं तु इमं मग्गं आइक्खेज सुणेध मे । पठ्यते च-"तेसिं तु पडिसाहेज मग्गसारं सुणेह मे, साहितं प्रति अन्येषां साहन्ति, कधितं सत् पडिसाहेजा । मार्गाणां सारः मार्ग एव वा सारः मार्गसारः ॥ ४ ॥
५००. अणुपुब्वेण महाघोरं कासवेण पवेदितं ।
जमादाय हतो पव्वं समुह व ववहारिणो ॥५॥ ५००. अणुपुव्वेण सिलोगो । कथं मार्गप्रतिपत्तिरेव तावद् भवति ?, उच्यते, अणुपुव्वेण महाघोरं, अणुपुव्वेणं ति "माणुस्स खेत्त जाती०" [आव०नि० गा० ८३१] गाधा, अधवा "चत्तारि परमंगाणि०" [उत्तरा० अ०३ गा०] सिलोगो, अधवा "पढमिल्लगाण उदये" गाधाओ तिणि [आव०नि० गा० १०८-१०], एवं कम्मक्खयाणपुव्विगाधा जाव
"बारसविधे०" [भाव. नि० गा० १११-१३] । दुरनुचरत्वाद् महाघोरः, अणुपुम्भिः दुस्तरम् , महापुरुषास्तु घोरमपि तरन्ति, 18 घोरसङ्ग्रामप्रवेशवत् । कासवेण पवेदितं, प्रदर्शितमित्यर्थः । जमादाय इतो पुव्वं, जं आदाय इति यमनुचरित्वा इत इति इतस्तीर्थादर्थ (?र्थात् पूर्व) अद्यतनाद्वा दिवसादिति । समुद्रेण तुल्यं समुद्रवत् , व्यवहरन्तीति व्यवहारिणः वणिजः ॥ ५ ॥ यथा तेऽतिक्रान्ते काले समुद्रम५०१. अतरिंसु तरंतेगे तरिस्संति अणागता।
तं सोचा पडिवक्खामि जंतवो! तं सुणेह मे ॥६॥ 20 ५०१. अतरिंसु० सिलोगो। अतरिष्यन् तरन्ति तरिष्यन्ति च, तद्वत् सम्यग्मार्गमनुचर्य तीतद्धाए अणंता जीवा
संसारोधमतरिंसु, सङ्ख्येयाः तरन्ति साम्प्रतम् , अणंता तरिस्संतऽणागतं ति । तं सोचा तमहं श्रुत्वा भवदादीन श्रोतृन् प्रतिवक्ष्यामि । जायन्त इति जन्तवः, जम्बूस्खाम्यादीनां आमन्त्रणम् , हे जन्तवः! तं सुणेह मे चरित्तमग आइक्खिस्सामि । तदन्तमार्गावपि तदन्तर्गतावेव जेसु संजमिज्जति ॥ ६ ॥ ते इमे, तं जधा
५०२. पुढवीजीवा पुढो सत्ता आउजीवा तधाऽगणी।
वाउजीवा पुढो सत्ता तण-रुक्खा सबीयगा ॥७॥ ५०२. पुढवीजीवा पुढो सत्ता सिलोगो। पृथक् पृथग् इति प्रत्येकशरीरत्वात् । आउजीवा तधागणी, पुढो सत्ता इति वर्त्तते । तण-रुक्खग्गहणेणं भेदो दरिसितो ॥ ७ ॥
५०३. अहावरे तसा पाणा एवं छक्काय आहिया।
ऐताव ता जीवकाए णावरे विज्जती कए ॥८॥ 30 ५०३. अहावरे० सिलोगो। अधावरे तसा पाणा एवं छक्काय आहिया । एताव ता जीवकाये न हि सप्तमो विद्यते जीवकायः ॥ ८॥ एते
१ तेसिमं पडिसाहेजा मग्गसारं सुणेह मे खं १ खं २ पु १ पु २ दृ० दी• चूपा । तेसिं तु पडि चूपा० । सुणेहि खं २ पु २ तेसिं तु इमं मग्गं आइक्खे ज सुणेह मे वृपा० ॥ २ समुई वव खं २ पु १ पु २ वृ० दी.॥ ३ रुक्ख खं खं २ पु१पु२॥ ४ अहावरा खं २ पु २॥ ५ इत्ताव एव जीव खं २ पु २ वृ० दी । इत्ताव ताव जीव खं १। इत्तावये जीव पु १॥ ६णावरे कोइ विज्जती सा०॥ ७कती खं १ खं २। काप पु १ पु२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org