________________
णिज्जुति चुण्णि समलंकियं
[१० समाहिअज्झयणं
४८७. जे के लोगम्मि तु अकिरियाता० वृत्तम् । जे त्ति अणिद्दिट्ठणिसो । अशोभन क्रियावादिनः पारतच्या [:] क्रियावादिनः अक्रियाता, अक्रियो वाऽऽत्मा येषां [ते] निश्चितमेव अक्रियात्मानः । अन्येन केनचित् पृष्टाः - कीदृशो वो धर्म: ?, धुतं आदियंति त्ति धुतवादिनो, धुतं नाम वैराग्यम्, धुतमादियंति धुतं पसंसेन्ति । एवं ते धुतमपि आत्मीकुर्वन्तः आरंभसत्ता, यथा शाक्या द्वादश धुतगुणान् ब्रुवते, अथवा पचनादिद्रव्यारम्भेऽपि सक्ताः समाधिधर्म न जानन्ति । 5 विमोक्षस्य हेतुः विमोक्षहेतुः, तमेवं तत्त्वमुवदिति ॥ १६ ॥
१९०
४८८. तेसिं पुढो छंदा माणवाणं, किरिया-अकिरियाण व पुढोवातं । जातस्स बालस्स पकुछ देहं पवडते वेरमसंजतस्स ॥ १७ ॥
४८८. तेसिं पुढो छंदा० वृत्तम् । पुढोछंदाण माणवाणं पृथक् पृथक् छन्दाः, नानाछन्दा इत्यर्थः । केचिद्धि क्रूरस्वभावाः केचिन्मृदुस्वभावाः, तथा केषाञ्चिन्मद्यं रोचते केषाञ्चिन्मांसं केचिन्मांस-मद्याशिनः, तथा केचिद् गीत-नृत्य- हसित10 प्रियाः केचित् परव्यसनरताः केचिन्मध्यस्था इत्यादि । तथा दृष्टिभेदमपि प्रति किरिया अकिरियाण व पुढोवातं, यथैव हि नानाछन्दाः कर्त्तव्यादिषु लौकिकाः तथैव हि किरिया - अकिरियाणं च पुढोवादं उपादीयंत इति उपादाः ग्रहा इत्यर्थः, अथवा उपादा दृष्टिः । तद्यथा - केषाञ्चिदात्माऽस्ति केषाञ्चिन्नास्ति, एवं सर्वगतः नित्यः अनित्यः कर्त्ता अकर्त्ता मूर्त्तः अमूर्त्तः क्रियावान् निष्क्रियो वा, तथा केचित् सुखेन धर्ममिच्छन्ति केचिद् दुःखेन, केचित् शौचेन केचिदन्यथा, केचिदारम्भेण, केचिन्निःश्रेयसमिच्छन्ति, केचिदभ्युदयमिच्छन्ति । एकस्मिन्नपि तावच्छास्तरि अन्येऽन्यथा प्रज्ञापयन्ति, तद्यथा - शून्यता, 15 अत्थि पोग्गले, णो भणामि णत्थि त्ति पोग्गले, जं पि भणामि तं पि भणामीत्यवचनीयम्, अवचनीयं एव अवचनीयः, स्कन्धमात्रमिति । वैशेषिकाणामपि - अन्येषां न ( ? ) द्रव्याणि नवैव, अन्येषां दश दशैव । साङ्ख्यानामपि - अन्येषां इन्द्रियाणि सर्वगतानि, एवं तेषां मिथ्यादर्शनप्रत्ययिकं अनुसमयमेव कर्म्म बध्यते । दृष्टान्तः — जातस्स बालस्स पकुव देहं, जातस्येति गर्भत्वेनोत्पन्नस्य, तद्यथा—निषेकात् प्रभृतिरारभ्य शरीरवृद्धिर्भवति यावद् गर्भान्निःसृतः, आबाल्याच्च प्रवर्द्धते यावत् प्रमाणस्थ जातः । शरीरवृद्धिरिह काल-क्षेत्र बाह्योपकरणात्मसान्निध्यायत्ता यतः अत उच्यते - प्रकुर्व इव प्रकुर्व्वन्, यथा तस्यानु20 सामयिकी शरीरवृद्धिः एवं तेषामपि मिथ्यादर्शनप्रतिपत्तिकालादारभ्य तत्प्रत्ययिकं वैरं प्रवर्द्धते कर्म, वैराज्यातं वैरम्, यथा वैरं दुःखोत्पादकं वैरिणां एवं कर्मापि । यद्यप्याकाशे निश्चल उपतिष्ठतेऽविरतस्तथाऽप्यस्य कर्म बध्यत एव । पठ्यते च" जाताण बालस्स पगन्भणाए" जातानामिति गर्भपाकान्निस्सृतानाम्, प्रगल्भं नाम धार्त्यम्, हिंसादिकर्मस्वभिरतिरभिनिवेशो निरशङ्कता चेति । अतः पवडते वेरमसंजतस्स ।। १७ ।।
25
४८९. आयुक्खयं चेव अबुज्झमाणे, ममाति से संहस्कारि मंदे |
अहो ये रातो य परितप्यमाणे, अहे सुमूढे अजरा-मरे व ॥ १८ ॥
४८९. आयुक्खयं चैव अबुज्झमाणे ० वृत्तम् । स एवं हिंसादिकर्म्मसु प[स]ज्जमानः कामभोगतृषितः छिन्नहृदमत्स्यवदुदकपरिक्षये आयुषः क्षयं न बुध्यते । उज्जेणीए वाणियगो 'रयणाणि कथं पवेस्सस्सामि ?' त्ति रजनिक्षयं न बुध्यते स्म, अतो व्यतया यावदुदिते सवितरि राज्ञा गृहीतः । यथा वा दिवि देवा दोगुंदुगा इव देवा गतं पि कालं ण याणंति । माइति ममाई, तद्यथा - मे माता मम पिता मम भ्रातेत्यादि । सहस्साइं हिंसादीनि करोति मन्दमिति मन्दः । अहो य 30 रातो य परितप्यमाणे, सर्वतस्तप्यमानः परितप्यमानः मम्मणवणिग्वत् कायेण किस्संतो वायाए मणेण य । आर्त्तध्यानो
Jain Education International
१ अशोभनक्रियावादिनः अशोभनवादिनः पारतन्या अक्रियावादिनः अक्रियाता सं० वा० मो० ॥ २ पुढो य छंदा इह माणवा उ, किरिया - Sकिरीणं च पुढो य वायं खं १ खं २१ पु २ वृ० दी० । माणवा तो खं २ पु १ । पुढो व वातं खं १ ॥ ३ जाताण बालस्स पगब्भणार, पव चूपा० । जायाए बालस्स पगब्भणाए, पव वृपा० ॥ ४ पवडती खं १ खं २ पु १ पु २ ५ पुणोपवादं चूसप्र• ॥ ६ ष्क्रियोsपि, तथा पु० ॥ ७ अवचनीय एव पु० । अवचनं एव वा० ॥ ८ आउक्ख खं १ खं २ ९ साहसकारि खं १ खं २ पु १ पु २ वृ० दी० ॥ १० त खं १ ॥ पु१पु२ ॥ ११ रातो परि खं १ ख २ पु १ पु २ ॥ १२ अयरा' खं १ पु १ । अहरा खं २ ॥
For Private
Personal Use Only
www.jainelibrary.org