SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सुत्तगा०४७५-७९] सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो। ..... ४७७. आदीणभोई वि करेति पावं, मंता हु एगंतसमाहिमाहु। बुद्धे समाधीय रते विवेगे, पाणातिवाता विरते ठितचा ॥६॥ ४७७. आदीणभोई वि० वृत्तम् । यावद् दैन्यं तावद् दीनः । कोऽर्थः ? दीण-किवण-वणीमगा वि पावं करेंति । उक्तं हि-"पिंडोलगे वि दुस्सीले, णरगातो ण मुच्चती।" [उत्तरा० अ० ५ गा० २२] दीणत्तणेण मुंजतीति आदीणभोजी, सो पुण कताइ अलभमाणो असमाधिपत्तो अधेसत्तमाए वि उववज्जेज्जा, जधा सो 5 रायगिहच्छणपिंडोलगो वेभारगिरिसिलाए पेल्लितो [ उत्तरा० अ० ५ नि० गा० २२ पाइयटीका पन्नं २५०]। मंताह एवं मत्वा एगंतसमाहिमाहु, द्रव्यसमाधयो हि स्पर्शा दिसुखोत्पादकाः अनैकान्तिकाश्च भवन्ति । कथम् ?, अन्यथासेवनादसमाधि कुर्वते । उक्तं हि "ते चेव होंति दुक्खा पुणो वि कालंतरवसेणं ।” [ ज्ञानाद्यास्तु भावसमाधयः एकान्तेनैव सुखमुत्पादयन्तीह परत्र च, एवं मत्वा सम्पूर्ण समाधिमाहुस्तीर्थकराः । स एवं 10 बुद्धे समाधीय रते, बुद्ध इति जानको भावसमाधीए चतुविधाए द्वितो । दव्वविवेगो आहारादि अट्ठकुक्कुडिअंडगप्पमाणमेत्तकवलेण, एगे वत्थे एगे पादे, भावविवेगो कसाय-संसार-कम्माणं, दुविधे वि रतो विवेगे, एवमस्य समाधिर्भवति । पाणातिवातातो णवगेण भेदेण विरतो । अर्चिरिति लेश्या, स्थिता यस्यार्चिः स भवति ठितचा, अवहितलेश्य इत्यर्थः ॥६॥ विसुद्धलेस्सासु ठितो सो४७८. सव्वं जगं तू समताणुपेही, पियमप्पियं कैस्सइ णो करेजा। 15 उहाय दीणे तु पुणो विसण्णे, संपूयणं चेव सिलोयकामी ॥७॥ ४७८. सव्वं जगं तू० वृत्तम् । जायत इति जगत् । समता नाम “जह मम ण पियं दुक्खं” [अनुयो० पत्र २५६, दशवै०नि० गा० १५४ ] "णत्थि य से कोइ वेसो पिउ व्व०" [अनुयो० पत्र २५६, भाव. नि. गा. ८६०] । अथवा अन्यस्य प्रियं करोति अन्यस्याप्रियमित्यतः । कोऽर्थः ? नान्यान् घातयित्वा अन्येषां प्रियं करोति, मूषकैः मार्जारपोषवत् । अथवा प्रियमिति सुखं सर्वसत्त्वानाम्, तदेषामप्रियं न कुर्यात्, न कस्यचिदप्रियम् , मध्यस्थ एवाऽऽस्यादित्यतः 20 सम्पूर्णसमाधियुक्तो भवति । कश्चित्तु समाधि संधाय उट्ठाय दीणे तु पुणो विसण्णो, उत्थायेति समाधिसमुत्थानेन, दीन इत्यनूर्जितो भोगाभिलाषी, सर्वो हि तर्कुकदीनो भवति, ईप्सितालम्भे च दीणतरः, पुणो विसण्णे त्ति गिहत्थीभूतो पासत्थीभूतो वा, अयं तु पार्श्वेऽधिकृतः, पूया-सत्काराभिलाषी वस्त्र-पात्रादिभिः पूजनं च इच्छति । सिलोगकामी च, सिलोगो णाम श्लाघा यश इत्यर्थः, सो दुहसेज्जाए वदृति, अभिलसमाणो वि ताव असमाधिट्ठितो भवति, किमयं पुण पूयासिलोगकामी ? । भणितं च-"जोतिस-णिमित्ताणि पि य प®जति" [ ]॥ ७ ॥ 25 ४७९. अधाकडं चेव णिकाममीणे, णिकामसारी य विसण्णमेसी। इत्थीहिं सत्ते य पुढो य बाले, परिग्गहं चेवे ममायमाणे ॥८॥ ४७९. अधाकडं चेव० वृत्तम् । आधाय कडं अधाकडं, आधाकर्मेत्यर्थः । अथवा अन्यान्यपि जाणि साधुमाधाय कीतकडादीणि क्रियन्ते ताणि अधाकडाणि भवंति । अधिकं कामयते निकामयते, प्रार्थयतीत्यर्थः ।अथवा णियायणा णिमंतणा, जो तं णिमंतणं गेण्हति सो "णियायमीणे" । जो पुण आधाकम्मादीणि णिकामाई सरति सुमरइ त्ति निगच्छति गवेषतीत्यर्थः, 30 स णिमंतणा, पासत्थोसण्ण-कुसीलाणं विसण्णाणं संयमोद्योगे मार्ग गवेषति विषीदति वा, येन संसारे विसण्णो भवत्यसंयम १ आदीणवित्ती वि खं २ वृ० । आदीणभोई वि वृपा० ॥ २ तु खं १ खं २ पु १ पु २॥ ३समाहीति रते खं १ । समाहीह रते पु १ पु २॥ ४ ठियप्पा खं १ खं २ पु १ पु २ वृ० दी । ठियच्चा वृपा०॥ ५ कस्सति खं १ खं २॥ ६य खं २ पु १.पु २॥ ७ आहाकडं खं २ पु १ वृ० दी० ॥ ८णियायमीणे चूपा० ॥ ९नियामचारी खं २ पु २ वृपा० दी.॥ १० इत्थीसुखं १ ख २ पु १ पु २ वृ० दी०॥ ११ सपणे य पु १॥ १२ चेव पकुव्वमाणे खं १ ख २ पु १ पु २ वृ० दी.॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy