SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ० ११२ पिति चुण्णिसमलंकियं [७ कुसीलपरिभासियमवर्ष . एवं सेसिदिएसु चि ॥ २७ ॥ अघधा अपसत्वइच्छाकामेसु मदनकामेसु र यथैव इन्द्रिवजयं करोति हेष ४०५. सव्वाणि संगाणि अतिच धीरो, सव्वाणि दुक्खाणि तितिक्खमाणे। अखिले अगिद्धे [अणिएयचारी], ण सिलोयकामी परिव्वएज्जा ॥२८॥ ४०५. सव्वाणि समापि अतिच धीसे० वृत्तम् । सङ्गाः प्राष्णिवधादयः जाव मिच्छादसणं ति, ताणि अतिच्छिऊण 5 सव्वाई परीसहोवसग्गदुक्खाई तितिक्खमाथे सहमाणे । अखिलो णाम अखिलेसु गुणेसु वर्तितव्यम् , अथवा खिलमिति यत्र किश्चिदपि न प्रसूते ऊपरमित्यर्थः, नैवं खिलभूतेन भवितव्यम् , यत्र कश्चिदपि गुणो न प्रसूते, गुणा णाणादी। अगृद्धे आहारादिसु । [...........................] ण सिलोयकामी परिव्वएजा, श्लोको नाम श्लाघा, सव्वतो वएन परिवएज्ज ॥ २८ ॥ स्यात् तदज्ञातपिण्डं किंनिमित्तमाहारयति ? उच्यते ४०६. भारस्स जाता मुणि भुंर्जमाणे, कंखेज यो पावविवेग भिक्ख । दुक्खेण पुढे धुतमातिएज, संगामसीसे अवरे दमेइ ।। २९॥ - १०६. भारस्स जाता मुणि मुंजमाये० वृत्तम् । भारो नाम संयमभारो। जाताए त्ति संयमजावामातानिमिचं संजमभारवहणट्ठताए, “सो हु तवो कायव्वो जेण मणोदुक्कडं ण उप्पज्जे ।” [ ] कंखेज यो उद्यानक्रीडातुल्यं तपो मन्यमानः कंखेज यो पावविवेग भिक्खू, पावं नाम कम्म, विवेगो विनाश इत्यर्थः, सर्वविवेको मोक्षः, सेसो देसविवेगो । अधवा पापमिति शरीरम् , कृतघ्नत्वादशुचित्वाच्च । सद्विवेकमाकाङ्क्षमाणः दुक्खेण पुढे धुतमातिएज, यदि 15 पुनरसौ संयमं कुर्वाणः शारीर-मानसैः परीषहोपसर्ग-दुःखैरभिभूयते ततस्तैरभिभूतः धुतमादिएज, धुआं वैराग्यं चारित्रं उपसमो वा संजमो प्रामादि वा, आदिएज त्ति तमादद्यात्, तेन तेषां जयं कुर्यादित्यर्थः, यथा महारक एष, दमदन्तो पा। संगामसीसे वथा दमितः शूरो योषा सत्रामशिरखपरान् दमयति, अभिहन्तीत्यर्थः, एवं अठविहं कम्म जिणित्ता परीसहे अधियासेहि ॥ २९ ॥ किश्चान्यत् ४०७. अवि हम्ममाणे फलगावतही, समागमं कखति अंतकस्स। णिय कम्म ण पवंचुवेति, अक्खक्खए वा सगडं ति बेमि ॥ ३०॥ ॥ कुसीलपरिभासियं सत्तममज्झयणं सम्मत्तं ॥७॥ ४०७. अवि हम्ममाणे फलगावतही. वृत्तम् । यद्यप्यसौ परीसहैहन्थेत अर्जुनकवत [अन्तकृत्स्ने वर्ग]। अथवा फलकवदवकृष्टः झारेणालिप्येत सिच्येत वा तथापि अप्रदुष्टः । “अणिहम्ममाणो" वा । समागमं कंखति अंतगस्स सम्यग् आयमः समागमः, अन्तको नाम मोक्षः, अथवा अन्तं करोतीति अन्तकः । यथा25 - नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकृत् सर्वभूतानां न पुंसां वामलोचनाः ॥ १॥ स एवं निर्धय कर्म अन्तकं समासाद्य, निश्चितं निरवशेषं वा धूत्वा निधूव । किम् ? अष्टप्रकार कर्म, नेति प्रतिषेधे भृशं वश्वं प्रचंचं जाति-जरा-मरण-दुःख-दौर्मनस्यादिनटवदनेकप्रकारः संसार एव प्रपञ्चकः । दृष्टान्त:-अक्खक्खए वा अनोतीत्यक्षः, अथवा न क्षयं यातीत्यक्षः। जधा अक्खक्खए सगडं सम-विषमदुर्ग-प्रपातोद्यानादिषु न पुनः संखोभमेति 80 मां वा एवम् । स एवं निर्धूप कर्म अचलं निर्वाणसुखं प्राप्य न पुनः संसारप्रपञ्चमाप्नोति ॥ ३० ॥ नयात्तथैव ॥ ॥कुसीलपरिभाषितं सप्तममध्ययनं समाप्तम् ॥ ७॥ । १ सव्वाई संमाई अइच्च धीरे, सब्वाइं दुक्खाई खं १ खं २ पु १ पु २ । वीरे खं २॥ २ अखिले अगिद्धे अणिएयचारी, अभयंकरे भिक्खू अणाविलप्पा खं १ ख २ पु १ पु २ वृ० दी। अखिले अगिद्धे ण सिलोयकामी, परिव्वएजा भिक्खू अणाविलप्पा इत्यपि पाठश्चर्णिकाराभिप्रायेण सम्भवेत् ॥ ३ जत्ता खं २ पु १ पु २॥ ४ भुंजएजा, कंखेज पावस्स विधेग खं १ खं पु१ दी०॥ ५ माइतेजा खं २ पु १॥ ६°सीसे व परं दमेजा खं १ खं २ पु १३२ वृ० दी.॥ ७ अणिहम्म चूपा० ॥ ८°गायतडी ख १ खं २ पु१पु२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy