SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिगा० ८९-९१] दसकालियसुत्तं। अणिण्हवे त्ति दारं-जं जस्स सगासे सिक्खितं तं तहेव माणितव्वं । वायणारियं णिण्हवंतस्स इहेव परलोए वा नत्थि कलाणं । उदाहरणं-एगस्स हावियस्स छुरघरगं विजाए आगासे अच्छति । तं परिव्वाओ बहूहिँ उस्सप्पणातीहि लद्धं विजं अण्णत्थ गंतुं तिदंडेण आगासगतेण लोएण तिजति । रण्णा पुच्छितो-किं विजातिसतो ? तवातिसतो? । भणति-विजातिसतो । कतो आगमो ? ति । 'हिमवंते महरिसीसगासातो' ति तिडंडं खडखडेंतं पडितं । एवं जो वि अप्पगासो आयरितो सो वि ण णिण्हवितव्यो ५॥ वंजणे ति दारं-वंजणमक्खरं, तेहिं वंजणेहिं निप्फण्णं सुत्तं तं सुत्तं पागतं सक्कयं करेति, जहा-"धर्मो मङ्गलमुत्कृष्टम्" एवमादि । तस्सेव वा अत्थस्स अण्णाणि वंजणाणि करेति, जहा-"पुण्णं कल्लाणमुक्कोसं दया संवर-णिज्जरा ।” एवं ण कातव्वं । किं कारणं १ वंजणविसंवाते अत्यविसंवातो, अत्थविणासे चरणविणासो, चरणविणासे मोक्खाभावो, मोक्खाभावे णिरत्था दिक्खा, अतो वंजणमण्णहा ण कायव्वं ६॥ ___ अत्यो ति दार-तेसु चेव वंजणेसु अण्णं अत्थं विकप्पेति । जहा-"आवंती केया वंती लोगसि विप्पराम-10 सति" [भाचाराम भु० । १० ५० १ ० १] एतस्स अत्थं विसंवाएति-'आवंती' देसो तत्थ 'केया' रजू 'वंती' कूवे पडिता तं लोगो 'विप्परामसति' मग्गति, एरिसो अन्थविसंवातो ण कातव्वो ७॥ उभए ति दारं-जत्थ सुत्तं पि अत्यो वि विणस्सति तं उभयं । जहाधम्मो जंगलसुक्कम्हो अहिंसा पव्वतमस्तके । देवा वि तस्स णस्संति जस्स धम्मे सदा मती ॥१॥ अहाकडेहिं रंधेति कडेहिं रहकारिणो । 15 एवमादिसुत्तत्थविसंवातो ८॥ ६॥ ८८ ॥ चरित्तायारो ति दारं । सो अट्ठविहो । तं० पणिहाणजोगजुत्तो पंचहि समितीहिं तिहि य गुत्तीहिं । एस चरित्तायारो अट्टविहो होइ णायबो॥७॥८९॥ पणिहाणजोगजुत्तो० गाहा । पणिहाणं अज्झवसाणं, तेण अज्झवसाणजोगेण जुत्तो, यदुक्तं मनसा, अहवा तिविहेण वि करणेणं जुत्तो पणिहाणजोगजुत्तो। भणियं च गोविंदवायएहिं काए वि हु अज्झप्पं सरीर-वायासमन्नियं चेव । काय-मणसंपउत्तं अज्झप्पं किंचिदाइंसु ॥१॥ समितीतो रितादिता नो । गुत्तीओ मणगुत्तीयादियाओ तिण्णि । समिति-गुत्तिविसेसो-सम्मं पवत्तणं समिती, णिरोधो गुत्ती ॥ ७॥ ८९ ॥ तवायारो दारं पारसविहम्मि वि तवे सम्भितर बाहिरे कुसलदिटे। अगिलाए अणाजीवी णायव्वो सो तवायारो॥८॥९॥ बारसविहम्मि वि तवे० गाधा । तवो बारसविहो वि जहा दुमपुप्फिताए [पत्र १२]कुसलदिहो तित्थकरदिट्ठो । अगिलाए अद्दीणो । अणाजीवी ण तवमाजीवति लाभ-पूयणादीहिं ॥८॥९॥ ___वीरियायार इति दारं-अट्ठविहे दंसणायारे अट्ठविहे णाणायारे अट्ठविहे चरित्तायारे बारसविहे तवे, एतेसु छत्तीसाए कारणेसु जं असढमुज्जमति एस वीरियायारो।। अणिमूहितबल-विरिओ परक्कमति जो जहुत्तमाउत्तो। ___ झुंजइ जहाथामं णायव्वो वीरियायारो॥९॥९१ ॥ आयारो गओ॥ अणिग्रहित. गाधा । पाढोक्तार्था ॥ ९॥ ९१ ॥ एस वीरियायारो । आयारो समत्तो । कहादारं 25 ____30 १ उत्सर्पणादिभिः सत्कार-सेवादिभिरित्यर्थः ॥ २ पूज्यते ॥ ३ "अप्पागमो" इति ख• हाटी० च ॥ ४ इयर्यादिकाः॥ ५ना इति पञ्चसयाद्योतकोऽक्षराः॥ ६ अगिलाइ ख० वी० सा० । अगिलाय पु.॥ ७य भहा ख०॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy