SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २७६ गाहको सुत्तगाहा ५३५ पोग्गलाणं परिणाम गाईको ३०५ ४२८ मुत्तगाहा धम्मातो भट्ट सिरीयोववेतं धम्मो मंगलमुक्कर्ट धिरत्यु ते जसोकामी धुवं च पडिले हेम्जा धूवणे नि वमण य २६२ २२३ १२ बहवे इमे असाधू ३८६ बहुं परघरे अस्थि २५ बहुं सुणेति कण्णेहि बहुअट्ठियं पोग्गलं १९१ बहुपाहडा अगाहा नमोकारण पारना नाण दसणसंपणं नाणमेगग्गचिनो तु निट्ठाणं रमनिज्जुई निद्देसवनी पुण जे गुरुण गाईको | सुत्तगाहा वाहितो वा अरोगो वा विकायमाणं पसदं रयेण विडमुम्भेइमं लोणं विणएण पविसित्ता विणयं पि से उवाएण विणये सुते तवे या वितहं पि तहामुति विभूसा इत्थिसंसग्गी विभूसावत्तियं चेतं विभूसावत्तिय भिक्खु विरूढा बहुसंभृता विवनी अविणीयस्स विवत्ती बंभचेरस्स विवित्ता य भवे सेज्जा विविहगुण-तवोरये य निचं ! विसएमु मणुण्णेसु ४.४८ विस्समंती इमं चिंते | वीहेति हिताणुसासणं ४९१ ३१८ ४२५ ३११ ३१० ३४७ ४९५. भासा य दोसे य गुणे य जाणए ३९१ भुंजिनु भोगाणि पसझ चेतसा ४७२ भूताणं एसमाधानो ३०२ S ११९ १२३ १९२ २७ मंचं खीलं च पासायं ३३३ मट्टियागतेण हत्थेण ११ मणोसिलागतेण हत्थेण मधुकारसमा बुद्धा २९७ महागरा आयरिया महेसी १०० मुसाबादो य लोगम्मि १२९ मुहुत्तदुक्खा हु भवंति कंटगा मूलए सिंगबेरे य मूलमेतमहम्मस्स मूलातो खंधो पभवो दुमस्स ३५१ RBA २६८ ७५ ४७७ पंचासवपरिण्णाता पंचेंदियाण पाणाण पक्खंदे जलियं जोति पगतीए मंदा वि भवति एगे पत्छेकम्मं पुरे गम्म पडिकुटु कुलं ण पक्सेि पडिग्गहं संलिहिनाणं पडिम पडिवनिता सुसाणे पडिसेहिते व दिण्णे पढमं नाणं ततो दता पयत्तपके नि ण पक्वमालवे परिक्खभासी सुसमाहितिदिए परिबूटे त्ति णं वूया परीसहरिवूदंता पवडते व से तत्थ पविसिनु परागारं पवेयए अजवयं महामुणी पाईर्ण पडिणं वा वि पिंड सेज्जं च वत्थं च पिट्ठगतेण हत्येण पियातेगतियो तेणो पीटए चंगर य पुढविण खणे ण खणावए पुढविभिनि सिलं लेलु पुडविकार्य न हिंसंति पुयिक यं विहिंमत पुचिकाय विहिंसेज्जा पुदवि दग अगणि वाऊ पुनदारपरिविकण्णो पुरतो जुगमाताए पुरेकम्माकतेण हत्यण पूयणट्टी जसोगामी ५५२ १३४ रण्णो गहवतीणं च राइणिएसु विणयं पयुंजे डहरा राइणिएसु विणयं पयुंजे धुव रायाणो रायमना य ३८८ रोतिय णायपुत्तवयणं ५२१ २७८ लज्जा दया संजम बंभचेरं २९२ लद्भूण वि देवत्तं १३० लूहक्तिी सुसंतुट्ठो २३१ लोणगतेण हत्थेण ३४० लोभस्सेसो अणुफासो ४७८ २४२ २३ |संखडि संखडि बूता २६१ संघट्टइत्ता कारण ! संजमे सुट्टितप्पाणं | संतिमे सुहुमा पाणा घसीसु | संतिमे मुहुमा पाणा तसा संथारसेज्जाऽऽसण भत्त-पाणे संपत्ते भिक्खकालम्मि संवच्छरं वा वि परं पमाणं संसट्टेण हत्थेण सक्का सहितुं आसाए कंटगा सखुग-वियत्ताण सज्झाय-सज्झाणरतस्स तातिणो ३९४ सण्णिहिं च ण कुम्वेना १२५ सण्णिही गिहिमत्ते य २६३ सति काले चरे भिक्ख सतोवसंता अममा अकिंचणा २३४ समणं माहणं वा वि समाए पेहाए परिव्वयंतो २८६ समावयंता वयणाभिघाता २०९ समुयाणं चरे भिक्खू १२७ सम्ममाणी पाणाणि सम्मट्ठिी सदा अमूढे ४ सयणाऽऽसण वत्थं ५०५ स-वक्कसुद्धी समुपेहिता सिया ३६३ | सव्वजीवा वि इच्छति २५१ ४३१ ३९३ २०४ ३१३ २०८ वडती सोंडिया तस्स २७१ वणस्सति ण हिंसंति २७२ वणस्सतिं विहिंसंतो १६१ वणीमगस्स वा तस्स ३१ वण्णियगतेण हत्थेण ५३१ वत्थ-गंध-मलंकारं ८" वयं च विनि लब्भामो ११. वहणं तस-थावराण होइ ..३१ वाओ वुटुं व सीउण्हं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy