SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २६८ णिज्जुत्ति- चुण्णिसंजयं [ बितिया विवित्तचरिया चूलिया रकारस्स अलक्खणियो 'लोवो । एत्थ कालिगपाढो त्ति काले इति वयणं । एते धम्मजागरियाकाला इति एतेसु भण्णति । खण-लवपडिबोधं पहुच सव्वकालेसु । पुव्वरत्तावरत्तकाले किं करणीयं ? इति भण्णति - सारक्खती अपगमप्पणं, एकीभावेण पालयति, संसदस्स साभावो, अप्पगमेव कम्मभूतं, अप्पएण कारगेण (? करणेण), जधा अप्पाणं पात्रीकरेति । सारक्खणोवायो पुण से इमो - जधुद्द्विकालमप्पमादं पडिसंधेंतो एवं चिंतेजा5 किं मे कडं अवस्सकरणीयजोगेसु बारसविधस्स वा तवस्स जं कतं तं लैद्धमिति किं मे कडं । किंसदो अप्पगते विचारणे, मे इति 'मम' सद्दस्स आदेसो, कडमिति निव्वत्तियं । किं व मे किचसेसं, किमिति वासदसहितं अविकप्पं करणीयं विचारयति — किं करणीयसेसं जा तम्मि उज्जमामि ? करणीयसेसे सामत्थविचारणापुव्वमाह – किं सक्कणिज्जं न समायरामि ?, वयो-बल- कालाणुरूवं सक्कं वत्युं किमहं ण समायरामि पमाददोसेण ? जा छड्डेऊण पमादं तमवि करेमि ॥ १२ ॥ पुव्वरत्तावरत्तकालेसु सारक्खणमप्पणी भणितं । असीतणं तस्साव सेसमिदमुण्णीयते— 10 ५५४. किं मे परो पस्सति ? किं व अप्पा १० इन्द्रवज्रा । कतकिच्च सेसेसु चेव किं मे परो परसति ? अप्पगतमेव विचारणं, मे इति मम, पर इति अप्पगवतिरित्तो, सो परो किं मम पासति पमादजातं १ । संपक्खो वा सिद्धंतविरुद्धं, परपक्खो वा लोकविरुद्धं, किं व अप्पा इति पमादबहुलतणेण जीवस्स किं मए निद्दादिपमादेण णो 15 लोकितं ? जं इदाणिं कतोवओगो पस्सामि, एवं किं परो अप्पा वा मम पासति १ । किं वा हं खलितो विवज्जयामि ?, किंसदो तहेव, वासदो विकप्पे धम्मावस्सगजोगविकप्पणे, अहमिति अप्पणो निद्देसो । किं वा मम पमादकतं बुद्धिखलियं १, खलणं पुण विचलणं सभावत्थाणातो, सो हं किं करणीयं बुद्धिखलितो विवज्जयामीति ण समायरामि ? । केति पदंति - " किं वा हं खलितं ण विवज्जयामि " तं किमहं संजमखलियं ण परिहरामि ? । इच्चैव सम्मं अणुपस्समाणो, इतिसद्दो उवप्पदरिसणे, 'किं कडं ? किं किचसेस मे ? ' एवमादीण अत्थाण उव[प्प]20 दरिसणे । [एवसद्दो अप्पगतकिरियाउवप्पदरिसणे, ] अधवा एवसद्दोऽयमवधारणत्थो तदा प्रकारमेवावधारयति, एवमेव णऽण्णहा, सम्ममिति अव्वभिचारेण अणुपस्समाणो नाम पढमं भगवता दिद्रुमुवदिट्ठे च पच्छा बुद्धिपुव्वमालोएमाणी अणुपस्समाणो । अभिगतं पायच्छित्तादीहिं समीकरेमाणो य अणागतं णो पडिबंध कुज्जा, अणागयमिति आगामिके काले, णो इति पडिसेधसदो, पडिबंधणं पडिबंधो, सो य इच्छितफललाभविग्घो, असंजमपडिबंधणबद्धो विमुतिपडिबंधं णो कुज्जा, निदाणं वा ॥ १३ ॥ एवं पुव्वरत्तावरत्तादिसु अप्प - परावदेसेण सम्मं समभिलोगेमाणो— 25 ५५४. किं मे परो पेस्सति ? किं वे अप्पा ?, किं वा हं खलितो विवज्जयामि ? | इच्चैत्र सम्म अणुपस्समाणो, अणागतं णो पडिबंध कुज्जा ॥ १३ ॥ ५५५, जत्थेव पँस्से कति दुप्पणीयं, कायेण वाया अदु माणसेण । तत्थेव धीरे पडसाहरेज्जा, आतिण्णो खित्तमिव क्खीणं ॥ १४ ॥ ५५५. जत्थेव पस्से कति दुप्पणीयं ० इन्द्रवज्रोपजातिः । जत्थेति जम्मि संजमखलणावकासे । एवसद्दो तदवकासावधारणे, ‘ण कालंतरेण "संवरणं काहामि त्ति पमादेण अंतरितं । पस्से इति जत्थ पेक्खेज्जा कयि ति Jain Education International १ लोगो एत्थ मूलादर्शे ॥ २ लट्ठमिति वृद्ध ० ॥ ३ सविकप्पं वृद्ध० ॥ ४ पास अचू० वृद्ध० विना ॥ ५ च अप्पा ?, किं चाहं सं २-३ जे० शु० ॥ ६ खलितं विव वृद्ध० । खलितं न विव सर्वासु सूत्रप्रतिषु अचूपा० वृद्धपा० हाटी० अव० ॥ ७ मणुपासमाणो नं २-३ जे० शु० ॥ ८ पासे कर दुप्पउतं अचू० वृद्ध० विना ॥ ९ सूत्रप्रतिषु अनूपा • वृद्धपा० हाटी० अव० ॥ ११ संहरणे का मूलादर्शे ॥ संहरेज्जा खं १ ॥ १० खिप्पमिव सर्वासु For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy